16. SĀRIPUTTASUTTANIDDESO - DIỄN GIẢI KINH SĀRIPUTTA
|
Nguồn: Tam Tạng
Pāli - Sinhala thuộc Buddha Jayanti Tripitaka Series (BJTS) |
Lời tiếng Việt:
Tỳ khưu Indacanda và các cộng sự |
Trang 626: |
Trang 627:
|
▪ 16 - 1
|
▪ 16 - 1 |
Atha sāriputtasuttaniddeso vuccati:
|
Giờ phần diễn giải Kinh Sāriputta
được nói đến:
|
Na me diṭṭho ito pubbe
(iccāyasmā sāriputto)
na suto uda kassaci,
evaṃ vagguvado satthā
tusitā gaṇimāgato.
|
Từ
đây trở về trước, con chưa từng được thấy,
(Đại
đức Sāriputta đã nói thế ấy),
hoặc
chưa từng được nghe của bất cứ người nào.
Bậc
Đạo Sư, vị có giọng nói êm dịu như thế,
bậc
có đồ chúng, đã đi đến từ cõi trời Tusitā.
|
(XVI) Kinh Sàriputta
(Xá-lợi-phất) (Sn 185)
Trước con chưa từng thấy,
Chưa ai từng được nghe,
Tiếng nói thật ngọt ngào,
Như tiếng bậc Ðạo Sư,
Từ cõi Ðâu-suất đến,
Xá-lợi-phất nói vậy.
(Kinh
Tập, câu kệ 955) |
Na me diṭṭho ito pubbe ti ito pubbe me mayā na
diṭṭhapubbo so bhagavā iminā cakkhunā iminā attabhāvena; yadā
bhagavā tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilāyaṃ
vassaṃ vuttho devagaṇaparivuto majjhe maṇimayena sopānena
saṅkassanagaraṃ otiṇṇo, imaṃ dassanaṃ pubbe na diṭṭho ’ti - ‘na
me diṭṭho ito pubbe.’
|
Từ đây trở về trước, con chưa từng được
thấy: Từ đây trở về trước, đức Thế Tôn ấy chưa được thấy
trước đây bởi chính tôi bằng con mắt này, bởi bản ngã này; vào
lúc đức Thế Tôn, sau khi trải qua mùa (an cư) mưa ở cung trời
Tam Thập, tại gốc cây san hô, nơi bảo tọa của đức Trời Sakka,
được tháp tùng bởi hội chúng chư Thiên, đã ngự xuống thành
Saṅkassa bằng cầu thang làm bằng ngọc ma-ni (đặt) ở chính giữa,;
cảnh tượng này trước đây chưa được nhìn thấy; - ‘từ đây trở về
trước, con chưa từng được thấy’ là như thế.
|
Iccāyasmā sāriputto ti - Iccā ti padasandhi
padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā
padānupubbatāmetaṃ ‘iccā ’ti. Āyasmā ti piyavacanaṃ
garuvacanaṃ sagāravasappatissavacanametaṃ ‘āyasmā ’ti.
Sāriputto ti tassa therassa nāmaṃ saṅkhā samaññā paññatti
vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanaṃ abhilāpo
’ti - ‘iccāyasmā sāriputto.’
|
Đại
đức Sāriputta đã nói thế ấy -
Thế ấy: Từ ‘thế ấy’ này gọi là sự nối liền các câu văn,
sự kết hợp các câu văn, sự làm đầy đủ các câu văn, sự gặp gỡ của
các âm, trạng thái trau chuốt từ ngữ, tính chất tuần tự của các
câu văn. Đại đức: Từ ‘đại đức’
này là lời nói yêu mến, lời nói kính trọng, lời nói có sự tôn
kính, lời nói của sự phục tùng.
Sāriputta: là tên của vị trưởng lão ấy, là sự ấn định, sự
chỉ định, sự quy định, sự diễn tả, tên gọi, sự đặt tên, sự định
danh, từ mô tả, tên hiệu, từ kêu gọi; - ‘đại đức Sāriputta đã
nói thế ấy’ là như thế.
|
Trang 628:
|
Trang 629:
|
Na suto uda kassacī ti -
Nā ti paṭikkhepo. Udā ti padasandhi
padasaṃsaggo padapāripūri akkharasamavāyo byañjanasiliṭṭhatā
padānupubbatāmetaṃ udāti. Kassacī ti kassaci khattiyassa vā
brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā
pabbajitassa vā devassa vā manussassa vā ’ti - ‘na suto uda
kassaci.’
|
Hoặc chưa từng được nghe của bất cứ
người nào - Chưa từng: là
sự chối bỏ. Hoặc: Từ ‘hoặc’ này
gọi là sự nối liền các câu văn, sự kết hợp các câu văn, sự làm
đầy đủ các câu văn, sự gặp gỡ của các âm, trạng thái trau chuốt
từ ngữ, tính chất tuần tự của các câu văn.
Của bất cứ người nào: của bất cứ
ai, của vị Sát-đế-lỵ, hoặc của vị Bà-la-môn, hoặc của người
thương buôn, hoặc của kẻ nô lệ, hoặc của người gia chủ, hoặc của
vị xuất gia, hoặc của vị Trời, hoặc của người nhân loại; - ‘hoặc
chưa từng được nghe của bất cứ người nào’ là như thế.
|
Evaṃ vagguvado satthā
ti - Evaṃ vagguvado madhuravado
pemanīyavado hadayaṅgamavado karavīkarutamañjughoso.
Aṭṭhaṅgasamannāgato kho pana tassa bhagavato mukhato ghoso
niccharati: vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu
ca avisārī ca gambhīro ca ninnādī ca. Yathāparisaṃ kho pana so
bhagavā sarena viññāpeti; na assa bahiddhā parisāya ghoso
niccharati. Brahmassaro kho pana so bhagavā karavīkabhāṇī ’ti -
‘evaṃ vagguvado.’
|
Bậc Đạo Sư, vị có giọng nói êm dịu như
thế: Giọng nói êm dịu như thế là giọng nói ngọt ngào,
giọng nói đáng yêu, giọng nói đi vào tim, có âm thanh dịu dàng
như tiếng hót của loài chim karavīka.
Hơn nữa, âm thanh phát ra từ miệng của đức Thế Tôn ấy có tám yếu
tố: không bị lắp bắp, có thể hiểu được, dịu dàng, nghe êm tai,
chắc nịch, không bị loãng, sâu sắc, và có âm vang. Hơn nữa, đức
Thế Tôn ấy giảng giải với giọng nói phù hợp với hội chúng; tiếng
nói của Ngài không thoát ra bên ngoài của hội chúng. Hơn nữa,
đức Thế Tôn ấy có âm thanh của Phạm Thiên, có giọng nói của loài
chim karavīka; - ‘vị có giọng
nói êm dịu’ là như thế.
|
Satthā ti satthā bhagavā satthavāho. Yathā satthavāho satte
kantāraṃ tāreti, corakantāraṃ tāreti, vāḷakantāraṃ tāreti,
dubhikkhakantāraṃ tāreti, nirudakakantāraṃ tāreti, uttāreti,
nittāreti, patāreti, khemantabhūmiṃ sampāpeti, evamevaṃ bhagavā
satthavāho satte kantāraṃ tāreti; jātikantāraṃ tāreti,
jarākantāraṃ tāreti, byādhikantāraṃ tāreti, maraṇakantāraṃ
tāreti, sokakantāraṃ tāreti, paridevakantāraṃ tāreti,
dukkhakantāraṃ tāreti, domanassūpāyāsakantāraṃ tāreti,
rāgakantāraṃ tāreti, dosakantāraṃ tāreti, mohakantāraṃ tāreti,
mānakantāraṃ tāreti, diṭṭhikantāraṃ tāreti, kilesakantāraṃ
tāreti, duccaritakantāraṃ tāreti, rāgagahanaṃ tāreti,
dosagahanaṃ tāreti, mohagahanaṃ tāreti, mānagahanaṃ tāreti,
diṭṭhigahanaṃ tāreti, kilesagahanaṃ tāreti, duccaritagahanaṃ
tāreti, uttāreti, nittāreti, patāreti, khemantaṃ amataṃ nibbānaṃ
sampāpetī ’ti - evampi bhagavā satthavāho.
|
Bậc Đạo Sư: Bậc Đạo Sư là đức
Thế Tôn, người chỉ đạo đoàn xe. Giống như người chỉ đạo đoàn xe
giúp chúng sanh vượt qua hiểm lộ, giúp vượt qua hiểm lộ có trộm
cướp, giúp vượt qua hiểm lộ có thú dữ, giúp vượt qua hiểm lộ
có khó khăn về vật thực, giúp vượt qua hiểm lộ không có nước,
giúp cho vượt lên, giúp cho vượt ra, giúp cho vượt khỏi, giúp
cho đạt đến vùng đất hoàn toàn an ổn, tương tự như thế, đức Thế
Tôn là người chỉ đạo đoàn xe giúp chúng sanh vượt qua hiểm lộ,
giúp vượt qua hiểm lộ của sự sanh, giúp vượt qua hiểm lộ của
sự già, giúp vượt qua hiểm lộ của sự bệnh, giúp vượt qua hiểm
lộ của sự chết, giúp vượt qua hiểm lộ của sầu muộn, giúp vượt
qua hiểm lộ của sự than vãn, giúp vượt qua hiểm lộ của sự khổ,
giúp vượt qua hiểm lộ của ưu phiền và lo âu, giúp vượt qua
hiểm lộ của luyến ái, giúp vượt qua hiểm lộ của sân hận, giúp
vượt qua hiểm lộ của si mê, giúp vượt qua hiểm lộ của ngã mạn,
giúp vượt qua hiểm lộ của tà kiến, giúp vượt qua hiểm lộ của ô
nhiễm, giúp vượt qua hiểm lộ của uế hạnh, giúp vượt qua sự nắm
giữ của luyến ái, giúp vượt qua sự nắm giữ của sân hận, giúp
vượt qua sự nắm giữ của si mê, giúp vượt qua sự nắm giữ của ngã
mạn, giúp vượt qua sự nắm giữ của tà kiến, giúp vượt qua sự nắm
giữ của ô nhiễm, giúp vượt qua sự nắm giữ của uế hạnh, giúp cho
vượt lên, giúp cho vượt ra, giúp cho vượt khỏi, giúp cho đạt đến
vùng đất hoàn toàn an ổn, Bất Tử, Niết Bàn; ‘đức Thế Tôn, người
chỉ đạo đoàn xe’ là như vậy.
|
Athavā bhagavā netā vinetā anunetā paññāpetā nijjhāpetā pekkhetā
pasādetā ’ti - evampi bhagavā satthavāho.
|
Hơn nữa, đức Thế Tôn là bậc Hướng Đạo, bậc Hướng Dẫn, bậc Đoạn
Nghi, bậc Truyền Đạt, bậc Truyền Thụ, bậc Khơi Mở, bậc Khởi Tín;
- ‘đức Thế Tôn, người chỉ đạo đoàn xe’ còn là như vậy. |
Athavā bhagavā anuppannassa maggassa uppādetā asañjātassa
maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū
maggavidū maggakovido. Maggānugā ca panassa etarahi sāvakā
viharanti pacchā samannāgatā ’ti evampi bhagavā satthavāho ’ti -
evaṃ vagguvado satthā. |
Hơn nữa, đức Thế Tôn là vị làm
sanh khởi Đạo Lộ chưa được sanh khởi, là vị làm sanh ra Đạo Lộ
chưa được sanh ra, là vị tuyên thuyết Đạo Lộ chưa được tuyên
thuyết, là vị biết về Đạo Lộ, là vị hiểu rõ về Đạo Lộ, là vị
rành rẽ về Đạo Lộ. Và hơn nữa, những người đi theo Đạo Lộ là các
đệ tử của Ngài hiện nay đang an trú và sau này sẽ thành tựu (Đạo
Lộ ấy); - ‘đức Thế Tôn, người chỉ đạo đoàn xe’ còn là như vậy; -
‘Bậc Đạo Sư, vị có giọng nói êm dịu như thế’ là như vậy.
|
Trang 630:
|
Trang 631: |
Tusitā gaṇimāgato ti -
Bhagavā tusitā kāyā cavitvā sato sampajāno mātukucchiṃ okkanto
’ti - evampi tusitā gaṇimāgato. Athavā devā vuccanti tusitā. Te
tuṭṭhā santuṭṭhā attamanā pamuditā pītisomanassajātā; devalokato
gaṇiṃ āgatoti evampi tusitā gaṇimāgato. Athavā arahanto vuccanti
tusitā. Te tuṭṭhā santuṭṭhā attamanā paripuṇṇasaṅkappā.
Arahantānaṃ gaṇiṃ āgato ’ti - evampi tusitā gaṇimāgato. Gaṇī
ti gaṇī bhagavā; gaṇācariyoti gaṇī; gaṇassa satthāti gaṇī; gaṇaṃ
pariharatīti gaṇī; gaṇaṃ ovadatīti gaṇī; gaṇamanusāsatīti gaṇī;
visārado gaṇaṃ upasaṅkamatīti gaṇī; gaṇossa sussūsati sotaṃ
odahati aññā cittaṃ upaṭṭhapetīti gaṇī; gaṇaṃ akusalā uṭṭhāpetvā
kusale patiṭṭhāpetīti gaṇī; bhikkhugaṇassa gaṇī,
bhikkhunīgaṇassa gaṇī, upāsakagaṇassa gaṇī, upāsikāgaṇassa gaṇī,
rājagaṇassa gaṇī, khattiyagaṇassa — brāhmaṇagaṇassa —
vessagaṇassa — suddagaṇassa — devagaṇassa — brahmagaṇassa gaṇī,
saṅghī, gaṇī, gaṇācariyo. Āgato ti āgato upāgato
samupāgato sampatto saṅkassanagaran ’ti - ‘tusitā gaṇimāgato.’
|
Bậc có
đồ chúng, đã đi đến từ cõi trời Tusitā: Đức Thế Tôn, sau
khi lìa khỏi hội chúng Tusitā, có niệm, có sự nhận biết rõ, đang
ngự xuống vào thai bào của người mẹ; - ‘bậc có đồ chúng, đã đi
đến từ cõi trời Tusitā’ là như vậy. Hoặc là, nói đến chư Thiên
được hoan hỷ. Các vị ấy vui thích, vui sướng, hoan hỷ, vui mừng,
sanh tâm phỉ lạc; từ thế giới chư Thiên Ngài đã đi đến vị thế
của bậc có đồ chúng; - ‘bậc có đồ chúng, đã đi đến từ cõi trời
Tusitā’ còn là như vậy. Hoặc là, nói đến các vị A-la-hán được
hoan hỷ. Các vị ấy vui thích, vui sướng, hoan hỷ, có tâm tư hoàn
mãn; đối với các vị A-la-hán Ngài đã đi đến vị thế của bậc có đồ
chúng; - ‘bậc có đồ chúng, đã đi đến từ cõi trời Tusitā’ còn là
như vậy. Bậc có đồ chúng: Đức
Thế Tôn là bậc có đồ chúng; ‘vị thầy của đồ chúng’ là bậc có đồ
chúng; ‘bậc đạo sư của đồ chúng’ là bậc có đồ chúng; ‘vị chăm
nom đồ chúng’ là bậc có đồ chúng; ‘vị giáo huấn đồ chúng’ là bậc
có đồ chúng; ‘vị chỉ dạy đồ chúng’ là bậc có đồ chúng; ‘vị tự
tin tiếp cận đồ chúng’ là bậc có đồ chúng; ‘vị thường lắng nghe,
lóng tai nghe, nâng đỡ tâm mong muốn hiểu biết’ là bậc có đồ
chúng; ‘vị đưa đồ chúng ra khỏi bất thiện pháp và sách tấn thiện
pháp’ là bậc có đồ chúng; vị có đồ chúng thuộc chúng tỳ khưu; vị
có đồ chúng thuộc chúng tỳ khưu ni; vị có đồ chúng thuộc chúng
nam cư sĩ; vị có đồ chúng thuộc chúng nữ cư sĩ; vị có đồ chúng
thuộc chúng vua chúa; — thuộc chúng Sát-đế-lỵ; — thuộc chúng
Bà-la-môn; — thuộc chúng thương buôn; — thuộc chúng nô lệ; —
thuộc chúng chư Thiên; vị có đồ chúng thuộc chúng Phạm Thiên; vị
có hội chúng, vị có đồ chúng, vị thầy của đồ chúng.
Đã đi đến: đã đi đến, đã đi đến
gần, đã tiến đến gần, đã đạt đến thành Saṅkassa; - ‘bậc có đồ
chúng, đã đi đến từ cõi trời Tusitā’ là như thế.
|
Tenāha thero sāriputto:
“Na me diṭṭho ito pubbe
(iccāyasmā sāriputto)
na suto uda kassaci,
evaṃ vagguvado satthā
tusitā gaṇimāgato ”ti.
|
Vì thế, trưởng lão Sāriputta đã
nói rằng:
“Từ
đây trở về trước, con chưa từng được thấy,
(Đại
đức Sāriputta đã nói thế ấy),
hoặc
chưa từng được nghe của bất cứ người nào,
Bậc
Đạo Sư, vị có giọng nói êm dịu như thế,
bậc có
đồ chúng, đã đi đến từ cõi trời Tusitā.”
|
▪
16 - 2
|
▪ 16 - 2
|
Sadevakassa lokassa
yathā dissati cakkhumā,
sabbaṃ tamaṃ vinodetvā
ekova ratimajjhagā. |
Đối
với thế gian có cả chư Thiên,
bậc
Hữu Nhãn được nhìn thấy là như thế.
Sau
khi xua đi tất cả tăm tối,
độc
nhất Ngài đã đạt đến sự khoái cảm.
|
Bậc có mắt xuất hiện,
Ðời này và thiên giới,
Quét sạch mọi u ám,
Ðộc cư, chứng an lạc.
(Kinh
Tập, câu kệ 956) |
Sadevakassa lokassā ti -
sadevakassa lokassa samārakassa sabrahmakassa
sassamaṇabrāhmaṇiyā pajāya sadevamanussāyā ’ti - ‘sadevakassa
lokassa.’
|
|
Yathā dissati cakkhumā ti
- Yathā bhagavantaṃ tāvatiṃsabhavane pāricchattakamūle
paṇḍukambalasilāyaṃ nisinnaṃ dhammaṃ desentaṃ devatā passanti,
tathā manussā passanti; yathā manussā passanti, tathā devatā
passanti; yathā devānaṃ dissati, tathā manussānaṃ dissati; yathā
manussānaṃ dissati, tathā devānaṃ dissatī ’ti - evampi ‘yathā
dissati cakkhumā.’ Yathā vā pan’ eke bhonto samaṇabrāhmaṇā
adantā dantavaṇṇena dissanti, asantā santavaṇṇena dissanti,
anupasantā upasantavaṇṇena dissanti, anibbutā nibbutavaṇṇena
dissanti.
|
|
Trang 632:
|
Trang 633:
|
1. “Patirūpako
mattikākuṇḍalova
lohaḍḍhamāsova suvaṇṇachanno,
caranti loke parivārachannā
anto asuddhā bahi sobhamānā ”ti.
Na bhagavā evaṃ dissati.
|
|
Bhagavā bhūtena tacchena tathena
yāthāvena aviparītena sabhāvena danto dantavaṇṇena dissati,
santo santavaṇṇena dissati, upasanto upasantavaṇṇena dissati,
nibbuto nibbutavaṇṇena dissati; akappita -iriyāpathā ca buddhā
bhagavanto paṇidhisampaṇṇā ’ti - evampi ‘yathā dissati
cakkhumā.’ Athavā bhagavā visuddhasaddo gatakittisaddasiloko
nāgabhavane ca supaṇṇabhavane ce yakkhabhavane ca asurabhavane
ca gandhabbabhavane ca mahārājabhavane ca indabhavane ca
brahmabhavane ca devabhavane ca ediso ca tādiso ca tato ca
bhiyyo ’ti - evampi ‘yathā dissati cakkhumā.’ Athavā bhagavā
dasahi balehi samannāgato catuhi vesārajjehi catuhi
paṭisambhidāhi chahi abhiññāhi chahi buddhadhammehi tejena ca
balena ca guṇena ca viriyena ca paññāya ca dissati ñāyati
paññāyati.
|
|
2. “Dūre santo pakāsenti
himavantova pabbato,
asantettha na dissanti ratti khittā yathā sarā ”ti.
Evampi ‘yathā dissati cakkhumā.’
|
|
Cakkhumā ti bhagavā
pañcahi cakkhūhi cakkhumā: maṃsacakkhunāpi cakkhumā,
dibbacakkhunāpi cakkhumā, paññācakkhunāpi cakkhumā,
buddhacakkhunāpi cakkhumā, samantacakkhunāpi cakkhumā.
|
|
Kathaṃ bhagavā maṃsacakkhunāpi
cakkhumā? Maṃsacakkhumhi bhagavato pañca vaṇṇā saṃvijjanti: nīlo
ca vaṇṇo pītako ca vaṇṇo lohitako ca vaṇṇo kaṇho ca vaṇṇo odāto
ca vaṇṇo. Akkhilomāni ca bhagavato. Yattha ca akkhilomāni
patiṭṭhitāni taṃ nīlaṃ hoti sunīlaṃ pāsādikaṃ dassaneyyaṃ
ummāpupphasamānaṃ. Tassa parato pītakaṃ hoti supītakaṃ
suvaṇṇavaṇṇaṃ pāsādikaṃ dassaneyyaṃ kaṇikārapupphasamānaṃ.
Ubhato akkhikūṭāni bhagavato lohitakāni honti sulohitakāni,
pāsādikāni dassaneyyāni indagopakasamānāni. Majjhe kaṇhaṃ hoti
sukaṇhaṃ alūkhaṃ siniddhaṃ pāsādikaṃ dassaneyyaṃ
addāriṭṭhakasamānaṃ. Tassa parato odātaṃ hoti su-odātaṃ setaṃ
paṇḍaraṃ pāsādikaṃ dassaneyyaṃ osadhītārakāsamānaṃ. Tena bhagavā
pākatikena maṃsacakkhunā attabhāvapariyāpannena
purimasucaritakammābhinibbattena samantā yojanaṃ passati divā
ceva rattiñca.
|
|
Trang 634:
|
Trang 635:
|
Yadā hi caturaṅgasamannāgato
andhakāro hoti: suriyo ca atthaṅgato hoti, kāḷapakkho ca
uposatho hoti, tibbo ca vanasaṇḍo hoti, mahā ca kāḷamegho
abbhuṭṭhito hoti, evarūpepi caturaṅgasamannāgate andhakāre
samantā yojanaṃ passati. Natthi so kuḍḍo vā kavāṭaṃ vā pākāro vā
pabbato vā gaccho vā latā vā āvaraṇaṃ rūpānaṃ dassanāya, ekañce
tilaphalaṃ nimittaṃ katvā tilavāhe pakkhipeyya, taññeva
tilaphalaṃ uddhareyya. Evaṃ parisuddhaṃ bhagavato pākatikaṃ
maṃsacakkhu. Evaṃ bhagavā maṃsacakkhunāpi cakkhumā.
|
|
Kathaṃ bhagavā dibbena cakkhunāpi
cakkhumā? Bhagavā dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne uppajjamāne hīne
paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte
pajānāti: ‘Ime vata bhonto sattā kāyaduccaritena samannāgatā,
vacīduccaritena samannāgatā, manoduccaritena samannāgatā
ariyānaṃ upavādakā, micchādiṭṭhikā, micchādiṭṭhikammasamādānā;
te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ
upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā,
vacīsucaritena samannāgatā, manosucaritena samannāgatā, ariyānaṃ
anupavādakā, sammādiṭṭhikā, sammādiṭṭhikammasamādānā; te kāyassa
bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā ’ti. Iti dibbena
cakkhunā visuddhena atikkantamānusakena satte passati cavamāne
uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāti. Ākaṅkhamāno ca bhagavā ekampi
lokadhātuṃ passeyya, dvepi lokadhātuyo passeyya, tissopi
lokadhātuyo passeyya, catassopi lokadhātuyo passeyya, pañcapi
lokadhātuyo passeyya, dasapi lokadhātuyo passeyya, vīsatimpi
lokadhātuyo passeyya, tiṃsampi lokadhātuyo passeyya,
cattāḷīsampi lokadhātuyo passeyya, paññāsampi lokadhātuyo
passeyya, sahassimpi cūlanikaṃ lokadhātuṃ passeyya,
dvisahassimpi majjhimikaṃ lokadhātuṃ passeyya, tisahassimpi
mahāsahassiṃ lokadhātuṃ passeyya. Yāvatakaṃ pana ākaṅkheyya,
tāvatakaṃ passeyya. Evaṃ parisuddhaṃ bhagavato dibbacakkhu. Evaṃ
bhagavā dibbena cakkhunāpi cakkhumā.
|
|
Kathaṃ bhagavā paññācakkhunāpi
cakkhumā? Bhagavā mahāpañño puthupañño hāsupañño javanapañño
tikkhapañño nibbedhikapañño paññāpabhedakusalo pabhinnañāṇo
adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī
purisāsabho purisasīho purisanāgo purisājañño purisadhorayho
anantañāṇo anantatejo anantayaso aḍḍho mahaddhano dhanavā netā
vinetā anunetā paññāpetā nijjhāpetā pekkhetā pasādetā.
|
|
Trang 636:
|
Trang 637:
|
So hi bhagavā anuppannassa
maggassa uppādetā, asañjātassa maggassa sañjanetā, anakkhātassa
maggassa akkhātā, maggaññū maggavidū maggakovido. Maggānugā ca
pana etarahi sāvakā viharanti pacchā samannāgatā. So hi bhagavā
jānaṃ jānāti, passaṃ passati, cakkhubhūto ñāṇabhūto dhammabhūto
brahmabhūto, vattā pavattā atthassa ninnetā amatassa dātā
dhammassāmī tathāgato.
|
|
Natthi tassa bhagavato aññātaṃ
adiṭṭhaṃ aviditaṃ asacchikataṃ aphassitaṃ paññāya. Atītaṃ
anāgataṃ paccuppannaṃ upādāya sabbe dhammā sabbākārena buddhassa
bhagavato ñāṇamukhe āpāthaṃ āgacchanti. Yaṃ kiñci ñeyyaṃ nāma
atthi jānitabbaṃ attattho vā parattho vā ubhayattho vā
diṭṭhadhammiko vā attho samparāyiko vā attho uttāno vā attho
gambhīro vā attho gūḷho vā attho paṭicchanno vā attho neyyo vā
attho nīto vā attho anavajjo vā attho nikkileso vā attho vodāno
vā attho paramattho vā attho, sabbaṃ taṃ anto buddhañāṇe
parivattati. Sabbaṃ kāyakammaṃ buddhassa bhagavato
ñāṇānuparivatti, sabbaṃ vacīkammaṃ buddhassa bhagavato
ñāṇānuparivatti, sabbaṃ manokammaṃ buddhassa bhagavato
ñāṇānuparivatti. Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ,
anāgate appaṭihataṃ ñāṇaṃ, paccuppanne appaṭihataṃ ñāṇaṃ.
Yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ tāvatakaṃ
ñeyyaṃ. Ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyaṃ. Ñeyyaṃ
atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā ñeyyapatho
natthi. Aññamaññapariyantaṭṭhāyino te dhammā. Yathā dvinnaṃ
samuggapaṭalānaṃ sammā phussitānaṃ heṭṭhimaṃ samuggapaṭalaṃ
uparimaṃ nātivattati, uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ
nātivattati, aññamaññapariyantaṭṭhāyino honti; evamevaṃ
buddhassa bhagavato ñeyyañca ñāṇañca aññamaññapariyantaṭṭhāyino.
Yāvatakaṃ ñeyyaṃ tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ
tāvatakaṃ ñeyyaṃ. Ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ
ñeyyaṃ. Ñeyyaṃ atikkamitvā ñāṇaṃ nappavattati, ñāṇaṃ atikkamitvā
ñeyyapatho natthi. Aññamaññapariyantaṭṭhāyino te dhammā.
|
|
Sabbadhammesu buddhassa bhagavato
ñāṇaṃ pavattati. Sabbe dhammā buddhassa bhagavato
āvajjanapaṭibaddhā, ākaṅkhāpaṭibaddhā, manasikārapaṭibaddhā,
cittuppādapaṭibaddhā.
|
|
Trang 638:
|
Trang 639:
|
Sabbasattesu buddhassa bhagavato
ñāṇaṃ pavattati. Sabbesaṃ sattānaṃ bhagavā āsayaṃ jānāti
anusayaṃ jānāti, caritaṃ jānāti adhimuttiṃ jānāti. Apparajakkhe
mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye
duviññāpaye bhabbābhabbe satte jānāti. Sadevako loko samārako
sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā anto buddhañāṇe
parivattati. Yathā ye keci macchakacchapā antamaso
timitimiṅgalaṃ upādāya anto mahāsamudde parivattanti, evameva
sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī pajā
sadevamanussā antobuddhañāṇe parivattati. Yathā ye keci pakkhī
antamaso garuḷaṃ venateyyaṃ upādāya ākāsassa padese
parivattanti, evameva yepi te sāriputtasamā paññāya, tepi
buddhañāṇassa padese parivattanti; buddhaññāṇaṃ devamanussānaṃ
paññaṃ pharitvā abhibhavitvā tiṭṭhati. Yepi te khattiyapaṇḍitā
brāhmaṇapaṇḍitā gahapatipaṇḍitā samaṇapaṇḍitā nipuṇā
kataparappavādā vālavedhirūpā vobhindantā maññe caranti
paññāgatena diṭṭhigatāni, te pañhe abhisaṅkharitvā tathāgataṃ
upasaṅkamitvā pucchanti: gūḷhāni ca paṭicchannāni ca. Kathitā
vissajjitāva te pañhā bhagavatā honti niddiṭṭhakāraṇā.
Upakkhittakāva te bhagavato sampajjanti. Atha kho bhagavā ’va
tattha atirocati yadidaṃ paññāyāti. Evaṃ bhagavā paññācakkhunāpi
cakkhumā.
|
|
Kathaṃ bhagavā buddhacakkhunāpi
cakkhumā? Bhagavā buddhacakkhunā lokaṃ olokento addasa satte
apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre
dvākāre suviññāpaye duviññāpaye appekacce
paralokavajjabhayadassāvino viharante, appekacce na
paralokavajjabhayadassāvino viharante. Seyyathāpi nāma
uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekacce
uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake
saṃvaddhāni udakānuggatāni anto nimuggaposīni, appekaccāni
uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake
saṃvaddhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni
vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā
accuggamma tiṭṭhanti anupalittāni udakena, evamevaṃ bhagavā
buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe
mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye
duviññāpaye appekacce paralokavajjabhayadassāvino viharante,
appekacce na paralokavajjabhayadassāvino viharante.
|
|
Trang 640:
|
Trang 641:
|
Jānāti bhagavā: ‘Ayaṃ puggalo
rāgacarito, ayaṃ dosacarito, ayaṃ mohacarito ayaṃ vitakkacarito,
ayaṃ saddhācarito, ayaṃ ñāṇacarito ’ti. Rāgacaritassa bhagavā
puggalassa asubhakathaṃ katheti. Dosacaritassa bhagavā
puggalassa mettābhāvanaṃ ācikkhati. Mohacaritaṃ bhagavā puggalaṃ
uddese paripucchāya kālena dhammasavane kālena dhammasākacchāya
garusaṃvāse niveseti. Vitakkacaritassa bhagavā puggalassa
ānāpānasatiṃ ācikkhati. Saddhācaritassa bhagavā puggalassa
pasādanīyaṃ nimittaṃ ācikkhati: buddhasubodhiṃ dhammasudhammataṃ
saṅghasuppaṭipattiṃ sīlāni ca attano. Ñāṇacaritassa bhagavā
puggalassa vipassanānimittaṃ ācikkhati: aniccākāraṃ dukkhākāraṃ
anattākāraṃ.
|
|
3. “Sele yathā
pabbatamuddhaniṭṭhito
yathāpi passe janataṃ samantato.
tathūpamaṃ dhammamayaṃ sumedha
pāsādamāruyha samantacakkhu.
sokāvatiṇṇaṃ janatamapetasoko,
avekkhassu jātijarābhibhūtan ”ti.
Evaṃ bhagavā buddhacakkhunāpi cakkhumā.
|
|
Kathaṃ bhagavā samantacakkhunāpi
cakkhumā? Samantacakkhu vuccati sabbaññutañāṇaṃ. Bhagavā
sabbaññutañāṇena upeto samupeto upagato samupagato upapanno
sampanno samannāgato.
|
|
4. “Na tassa addiṭṭhamidhatthi
kiñci
atho aviññātamajānitabbaṃ,
sabbaṃ abhiññāsi yadatthi ñeyyaṃ
tathāgato tena samantacakkhū ”ti.
Evaṃ bhagavā samantacakkhunāpi cakkhumā ’ti - ‘yathā dissati
cakkhumā.’
|
|
Sabbaṃ tamaṃ vinodetvā ti
- sabbaṃ rāgatamaṃ dosatamaṃ mohatamaṃ mānatamaṃ diṭṭhitamaṃ
kilesatamaṃ duccaritatamaṃ andhakaraṇaṃ acakkhukaraṇaṃ
aññāṇakaraṇaṃ paññānirodhikaṃ vighātapakkhikaṃ
anibbānasaṃvattanikaṃ nuditvā panuditvā jahitvā pajahitvā
vinodetvā byantīkaritvā anabhāvaṃ gametvā ’ti - ‘sabbaṃ tamaṃ
vinodetvā.’
Ekova ratimajjhagā ti - Eko bhagavā: pabbajjāsaṅkhātena
eko, adutiyaṭṭhena eko, taṇhāya pahānaṭṭhena eko,
ekantavītarāgoti eko, ekantavītadosoti eko, ekantavītamohoti
eko, ekantanikkilesoti eko, ekāyanamaggaṃ gatoti eko, anuttaraṃ
sammāsambodhiṃ abhisambuddho ’ti eko.
|
|
Trang 642:
|
Trang 643: |
Kathaṃ bhagavā pabbajjāsaṅkhātena
eko? Bhagavā daharova samāno susukāḷakeso bhadrena yobbanena
samannāgato paṭhamena vayasā akāmakānaṃ mātāpitunnaṃ
assumukhānaṃ rudantānaṃ vilapantānaṃ ñātisaṅghaṃ pahāya sabbaṃ
gharāvāsapaḷibodhaṃ chinditvā puttadārapaḷibodhaṃ chinditvā
ñātipaḷibodhaṃ chinditvā [mittāmaccapalibodhaṃ chinditvā]
sannidhipaḷibodhaṃ chinditvā kesamassuṃ ohāretvā kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitvā
akiñcanabhāvaṃ upagantvā eko carati viharati irīyati vattati
pāleti yapeti yāpeti. Evaṃ bhagavā pabbajjāsaṅkhātena eko.
|
|
Kathaṃ bhagavā adutiyaṭṭhena eko?
So evaṃ pabbajito samāno eko araññe vanapatthāni pantāni
senāsanāni paṭisevati appasaddāni appanigghosāni vijanavātāni
manussarāhaseyyakāni paṭisallānasāruppāni. So eko carati, eko
gacchati, eko tiṭṭhati, eko seyyaṃ kappeti, eko gāmaṃ piṇḍāya
pavisati, eko paṭikkamati, eko raho nisīdati, eko caṅkamaṃ
adhiṭṭhāti, eko carati viharati irīyati vattati pāleti yapeti
yāpeti. Evaṃ bhagavā adutiyaṭṭhena eko.
|
|
Kathaṃ bhagavā taṇhāya
pahānaṭṭhena eko? So evaṃ eko adutiyo appamatto ātāpī pahitatto
viharanto najjā nerañjarāya tīre bodhirukkhamūle mahāpadhānaṃ
padahanto māraṃ sasenaṃ kaṇhaṃ namuciṃ pamattabandhuṃ vidhamitvā
taṇhājāliniṃ visattikaṃ pajahi, vinodesi, byantī akāsi,
anabhāvaṃ gamesīti.
|
|
5. “Taṇhādutiyo puriso
dīghamaddhānasaṃsaraṃ,
itthabhāvaññathābhāvaṃ saṃsāraṃ nātivattati.
|
|
6. Evamādinavaṃ ñatvā taṇhā
dukkhassa sambhavaṃ,
vītataṇho anādāno sato bhikkhu paribbaje ”ti.
Evaṃ bhagavā taṇhāya pahānaṭṭhena eko.
|
|
Kathaṃ bhagavā ekantavītarāgoti
eko? Rāgassa pahīnattā ekantavītarāgoti eko, dosassa pahīnattā
ekantavītadosoti eko, mohassa pahīnattā ekantavītamohoti eko,
kilesānaṃ pahīnattā ekantanikkilesoti eko.
|
|
Kathaṃ bhagavā ekāyanamaggaṃ
gatoti eko? Ekāyanamaggo vuccati cattāro satipaṭṭhānā, cattāro
sammappadhānā, cattāro iddhipādā, pañcindriyāni, pañca balāni,
satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo.
|
|
Trang 644:
|
Trang 645:
|
7. “Ekāyanaṃ jātikhayantadassī
maggaṃ pajānāti hitānukampī,
etena maggena tariṃsu pubbe
tarissanti ye ca taranti oghan ”ti.
Evaṃ bhagavā ekāyanamaggaṃ gato ’ti eko.
|
|
Kathaṃ bhagavā eko anuttaraṃ
sammāsambodhiṃ abhisambuddho ’ti eko? Bodhi vuccati catusu
maggesu ñāṇaṃ paññā paññindriyaṃ paññābalaṃ
dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Bhagavā
tena bodhiñāṇena sabbe saṅkhārā aniccāti bujjhi, sabbe saṅkhārā
dukkhāti bujjhi, sabbe dhammā anattāti bujjhi, avijjāpaccayā
saṅkhārāti bujjhi –pe– jātipaccayā jarāmaraṇanti bujjhi,
avijjānirodhā saṅkhāranirodhoti bujjhi, –pe– jātinirodhā
jarāmaraṇanirodhoti bujjhi, idaṃ dukkhanti bujjhi, ayaṃ
dukkhasamudayoti bujjhi, ayaṃ dukkhanirodhoti bujjhi, ayaṃ
dukkhanirodhagāminī paṭipadāti bujjhi, ime āsavāti bujjhi –pe–
ayaṃ āsavanirodhagāminī paṭipadāti bujjhi, ime dhammā
pariññeyyāti bujjhi, pahātabbāti — bhāvetabbāti —
sacchikātabbāti bujjhi, channaṃ phassāyatanānaṃ samudayañca
atthaṅgamañca assādañca ādīnavañca nissaraṇañca bujjhi,
pañcannaṃ upādānakkhandhānaṃ samudayañca atthaṅgamañca assādañca
ādīnavañca nissaraṇañca bujjhi, catunnaṃ mahābhūtānaṃ
samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca
bujjhi, yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti
bujjhi. Athavā yaṃ kiñci bujjhitabbaṃ anubujjhitabbaṃ
paṭibujjhitabbaṃ sambujjhitabbaṃ adhigantabbaṃ phassitabbaṃ
sacchikātabbaṃ, sabbaṃ taṃ tena bodhiñāṇena bujjhi, anubujjhi,
paṭibujjhi, sambujjhi, sammābujjhi, adhigacchi, phassesi,
sacchikāsi. Evaṃ bhagavā eko anuttaraṃ sammāsambodhiṃ
abhisambuddhoti eko.
|
|
Ratimajjhagā ti - Ratin
ti nekkhammaratiṃ vivekaratiṃ upasamaratiṃ sambodhiratiṃ.
Ajjhagā adhigacchi phassesi sacchākāsī ’ti - ekova
ratimajjhagā.
|
|
Tenāha thero sāriputto:
“Sadevakassa lokassa
yathā dissati cakkhumā,
sabbaṃ tamaṃ vinodetvā
ekova ratimajjhagā ”ti.
|
Vì thế, trưởng lão Sāriputta đã
nói rằng:
“Đối
với thế gian có cả chư Thiên,
bậc
Hữu Nhãn được nhìn thấy là như thế.
Sau
khi xua đi tất cả tăm tối,
độc
nhất Ngài đã đạt đến sự khoái cảm.”
|
▪
16 - 3
|
▪ 16 - 3
|
Taṃ buddhaṃ asitaṃ tādiṃ
akuhaṃ gaṇimāgataṃ,
bahunnamidha baddhānaṃ
atthi pañhena āgamaṃ.
|
Với ý
định (hỏi) câu hỏi cho số đông đã được gắn bó ở đây, con đã đi
đến gặp Ngài, – đức Phật, bậc không nương tựa, đấng tự tại, vị
không lừa gạt, bậc có đồ chúng, – đã đi đến.
|
Bậc Giác ngộ, độc lập,
Như thật, không man trá,
Ngài đến ở đời này,
Lãnh đạo các đồ chúng,
Từ nhiều người trói buộc,
Con đến với câu hỏi.
(Kinh
Tập, câu kệ 957) |
Trang 646:
|
Trang 647:
|
Taṃ buddhaṃ asitaṃ tādin
ti - Buddho ti yo so bhagavā sayambhū anācariyako pubbe
ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi. Tattha ca
sabbaññutaṃ pāpuṇi, balesu ca vasībhāvaṃ pāpuṇi. Buddho ti
kenaṭṭhena buddho? Bujjhitā saccānīti buddho. Bodhetā pajāyāti
buddho. Sabbaññutāya buddho. Sabbadassāvitāya buddho.
Anaññaneyyatāya buddho. Visavitāya buddho. Khīṇāsavasaṅkhātena
buddho. Nirupakkilesasaṅkhātena buddho. Ekantavītarāgoti buddho.
Ekantavītadosoti buddho. Ekantavītamohoti buddho.
Ekantanikkilesoti buddho. Ekāyanamaggaṃ gatoti buddho. Eko
anuttaraṃ sammāsambodhiṃ abhisambuddhoti buddho.
Abuddhivihatattā buddhipaṭilābhā buddho. Buddho ti netaṃ nāmaṃ
mātarā kataṃ, na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā
kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na
samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ. Vimokkhantikametaṃ
buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa
paṭilābhā sacchikā paññatti yadidaṃ buddho ’ti - taṃ buddhaṃ.
|
|
Asitan ti - Dve nissayā:
taṇhānissayo ca diṭṭhinissayo ca.
|
|
Katamo taṇhānissayo? Yāvatā
taṇhāsaṅkhātena sīmākataṃ odhikataṃ pariyantakataṃ pariggahitaṃ
mamāyitaṃ: Idaṃ mama, etaṃ mama, ettakaṃ mama, ettāvatā mama,
mama rūpā saddā gandhā rasā phoṭṭhabbā attharaṇā pāpuraṇā
dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ
vatthuṃ hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca
janapado ca koso ca koṭṭhāgārañca - kevalampi mahāpaṭhaviṃ
taṇhāvasena mamāyati, yāvatā aṭṭhasatataṇhāvicaritaṃ, ayaṃ
taṇhānissayo.
|
|
Katamo diṭṭhinissayo?
Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi,
dasavatthukā antaggāhikā diṭṭhi; yā evarūpā diṭṭhi diṭṭhigataṃ
diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ
diṭṭhisaññojanaṃ gāho paṭiggāho abhiniveso parāmāso kummaggo
micchāpatho micchattaṃ titthāyatanaṃ vipariyesagāho viparītagāho
vipallāsagāho micchāgāho ayāthāvatasmiṃ yāthāvatanti gāho,
yāvatā dvāsaṭṭhidiṭṭhigatāni, ayaṃ diṭṭhinissayo.
|
|
Trang 648:
|
Trang 649:
|
Buddhassa bhagavato taṇhānissayo
pahīno; diṭṭhinissayo paṭinissaṭṭho; taṇhānissayassa pahīnattā
diṭṭhinissayassa paṭinissaṭṭhattā bhagavā cakkhuṃ asito, sotaṃ
ghānaṃ jivhaṃ kāyaṃ manaṃ asito, rūpe sadde gandhe rase
phoṭṭhabbe kulaṃ gaṇaṃ āvāsaṃ lābhaṃ yasaṃ pasaṃsaṃ sukhaṃ
cīvaraṃ piṇḍapātaṃ senāsanaṃ gilānapaccayabhesajjaparikkhāraṃ
kāmadhātuṃ rūpadhātuṃ arūpadhātuṃ kāmabhavaṃ rūpabhavaṃ
arūpabhavaṃ saññābhavaṃ asaññābhavaṃ nevasaññānāsaññābhavaṃ
ekavokārabhavaṃ catuvokārabhavaṃ pañcavokārabhavaṃ atītaṃ
anāgataṃ paccuppannaṃ diṭṭhasutamutaviññātabbe dhamme asito
anissito anallīno anupagato anajjhosito anadhimutto nikkhanto
nissaṭo vippamutto visaññutto vimariyādīkatena cetasā viharatī
’ti - taṃ buddhaṃ asitaṃ.
|
|
Tādin ti - Bhagavā
pañcahākārehi tādī: iṭṭhāniṭṭhe tādī, cattāvīti tādī, tiṇṇāvī ti
tādī, muttāvīti tādī, taṃniddesā tādī.
|
|
Kathaṃ bhagavā iṭṭhāniṭṭhe tādī?
Bhagavā lābhepi tādī, alābhepi tādī, yasepi tādī, ayasepi tādī,
pasaṃsāyapi tādī, nindāyapi tādī, sukhepi tādī dukkhepi tādī,
ekaṃ ce bāhaṃ gandhena limpeyyuṃ, ekaṃ ce bāhaṃ vāsiyā
taccheyyuṃ, amusmiṃ natthi rāgo, amusmiṃ natthi paṭighaṃ.
Anunayapaṭighavippahīno ugghātinighātivītivatto anurodhavirodhaṃ
samatikkanto; evaṃ bhagavā iṭṭhāniṭṭhe tādī.
|
|
Kathaṃ bhagavā cattāvīti tādī?
Bhagavato rāgo catto vanto mutto pahīno paṭinissaṭṭho, doso moho
kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ
thambho sārambho māno atimāno mado pamādo sabbe kilesā sabbe
duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā
sabbākusalābhisaṅkhārā cattā vantā muttā pahīnā paṭinissaṭṭhā,
evaṃ bhagavā cattāvīti tādī.
|
|
Kathaṃ bhagavā tiṇṇāvīti tādī?
Bhagavā kāmoghaṃ tiṇṇo bhavoghaṃ tiṇṇo diṭṭhoghaṃ tiṇṇo
avijjoghaṃ tiṇṇo sabbaṃ saṃsārapathaṃ tiṇṇo uttiṇṇo nittiṇṇo
atikkanto samatikkanto vītivatto, so vutthavāso ciṇṇacaraṇo
gataddho gatadiso gatakoṭiko pālitabrahmacariyo
uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo
sacchikatanirodho.
|
|
Trang 650:
|
Trang 651:
|
Dukkhaṃ tassa pariññātaṃ,
samudayo pahīno, maggo bhāvito, nirodho sacchikato. Abhiññeyyaṃ
abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ,
bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ. So
ukkhittapaḷigho saṃkiṇṇaparikho abbūḷhesiko niraggalo ariyo
pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno
chaḷaṅgasamannāgato ekārakkho caturapasseno panuṇṇapaccekasacco
samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro
suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso
paramapuriso paramappattipatto.
|
|
So nevācināti na apacināti,
apacinitvā ṭhito; neva pajahati na upādiyati, pajahitvā ṭhito;
neva saṃsibbati na visineti, visinetvā ṭhito; neva vidhūpeti na
sandhūpeti, vidhūpetvā ṭhito; asekhena sīlakkhandhena
samannāgatattā ṭhito, asekhena samādhikkhandhena samannāgatattā
ṭhito, asekhena paññākkhandhena samannāgatattā ṭhito, asekhena
vimuttikkhandhena samannāgatattā ṭhito, asekhena
vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito; saccaṃ
sampaṭipādiyitvā ṭhito, ejaṃ samatikkamitvā ṭhito, kilesaggiṃ
pariyādiyitvā ṭhito, aparigamanatāya ṭhito, kathaṃ samādāya
ṭhito, muttapaṭisevanatāya ṭhito, mettāya pārisuddhiyā ṭhito,
karuṇāya pārisuddhiyā ṭhito, muditāya pārisuddhiyā ṭhito,
upekkhāya pārisuddhiyā ṭhito, accantapārisuddhiyā ṭhito,
atammayatāya pārisuddhiyā ṭhito, vimuttattā ṭhito, santusitattā
ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito,
āyatanapariyante ṭhito, gatipariyante ṭhito, upapattipariyante
ṭhito, paṭisandhipariyante ṭhito, bhavapariyante ṭhito,
saṃsārapariyante ṭhito, vaṭṭapariyante ṭhito, antime bhave
ṭhito, antime samussaye ṭhito. Antimadehadharo bhagavā.
|
|
1. “Tassāyaṃ pacchimakoṭi
carimo ’yaṃ samussayo,
jātimaraṇasaṃsāro
natthi tassa punabbhavo ”ti.
Evaṃ bhagavā tiṇṇāvīti tādī.
|
|
Trang 652:
|
Trang 653: |
Kathaṃ bhagavā muttāvīti tādī?
Bhagavato rāgā cittaṃ muttaṃ vimuttaṃ suvimuttaṃ; dosā cittaṃ —
mohā cittaṃ — kodhā — upanāhā — makkhā — paḷāsā — issāya —
macchariyā — māyāya — sāṭheyyā — thambhā — sārambhā — mānā —
atimānā — madā — pamādā — sabbakilesehi — sabbaduccaritehi —
sabbadarathehi — sabbapariḷāhehi — sabbasantāpehi —
sabbākusalābhisaṅkhārehi cittaṃ muttaṃ vimuttaṃ suvimuttaṃ. Evaṃ
bhagavā muttāvīti tādī.
|
|
Kathaṃ bhagavā taṃniddesā tādī?
Bhagavā sīle sati sīlavāti taṃniddesā tādī, saddhāya sati
saddhoti taṃniddesā tādī, viriye sati viriyavāti taṃniddesā
tādī, satiyā sati satimāti taṃniddesā tādī, samādhismiṃ sati
samāhitoti taṃniddesā tādī, paññāya sati paññavāti taṃniddesā
tādī, vijjāya sati tevijjoti taṃniddesā tādī, abhiññāya sati
chaḷabhiññoti taṃniddesā tādī, dasabale sati dasabaloti
taṃniddesā tādī. Evaṃ bhagavā taṃniddesā tādī ’ti - taṃ buddhaṃ
asitaṃ tādiṃ.
|
|
Akuhaṃ gaṇimāgatan ti -
Akuho ti tīṇi kuhanavatthūni: paccayapaṭisedhana saṅkhātaṃ
kuhanavatthu, iriyāpathasaṅkhātaṃ kuhanavatthu,
sāmantajappanasaṅkhātaṃ kuhanavatthu.
|
|
Katamaṃ
paccayapaṭisedhanasaṅkhātaṃ kuhanavatthu? Idha gahapatikā
bhikkhuṃ nimantenti
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajjaparikkhārehi. So
pāpiccho icchāpakato atthiko
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhārānaṃ
bhiyyokamyataṃ upādāya cīvaraṃ paccakkhāti, piṇḍapātaṃ
paccakkhāti, senāsanaṃ paccakkhāti,
gilānapaccayabhesajjaparikkhāraṃ paccakkhāti. So evamāha: ‘Kiṃ
samaṇassa mahagghena cīvarena? Etaṃ sāruppaṃ: yaṃ samaṇo susānā
vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṃ
karitvā dhāreyya. Kiṃ samaṇassa mahagghena piṇḍapātena? Etaṃ
sāruppaṃ: yaṃ samaṇo uñchācariyāya piṇḍiyālopena jīvikaṃ
kappeyya. Kiṃ samaṇassa mahagghena senāsanena? Etaṃ sāruppaṃ:
yaṃ samaṇo rukkhamūliko vā assa abbhokāsiko vā. Kiṃ samaṇassa
mahagghena gilānapaccayabhesajjaparikkhārena? Etaṃ sāruppaṃ: yaṃ
samaṇo pūtimuttena haritakīkhaṇḍena osadhaṃ kareyyā ’ti.
Tadupādāya lūkhaṃ cīvaraṃ dhāreti, lūkhaṃ piṇḍapātaṃ
paribhuñjati, lūkhaṃ senāsanaṃ paṭisevati, lūkhaṃ
gilānapaccayabhesajjaparikkhāraṃ paṭisevati. Tamenaṃ gahapatikā
evaṃ jānanti:
|
|
Trang 654:
|
Trang 655:
|
Ayaṃ samaṇo appiccho santuṭṭho
pavivitto asaṃsaṭṭho āraddhaviriyo dhutavādoti bhiyyo nimantenti
cīvara-piṇḍapāta-senāsana-gilānapaccayabhesajja-parikkhārehi. So
evamāha: “Tiṇṇaṃ sammukhībhāvā saddho kulaputto bahuṃ puññaṃ
pasavati; saddhāya sammukhībhāvā saddho kulaputto bahuṃ puññaṃ
pasavati; deyyadhammassa sammukhībhāvā saddho kulaputto bahuṃ
puññaṃ pasavati; dakkhiṇeyyānaṃ sammukhībhāvā saddho kulaputto
bahuṃ puññaṃ pasavati. Tumhākañcevāyaṃ saddhā atthi. deyyadhammo
ca saṃvijjati. Ahañca paṭiggāhako. Sace ahaṃ na paṭiggahessāmi,
evaṃ tumhe puññena paribāhirā bhavissatha. Na mayhaṃ iminā
attho. Api ca tumhākaṃ yeva anukampāya paṭigaṇhāmī ”ti.
Tadupādāya bahumpi cīvaraṃ paṭigaṇhāti, bahumpi piṇḍapātaṃ
paṭigaṇhāti, bahumpi senāsanaṃ paṭigaṇhāti, bahumpi
gilānapaccayabhesajjaparikkhāraṃ paṭigaṇhāti. Yā evarūpā
bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ; idaṃ
paccayapaṭisedhana saṅkhātaṃ kuhanavatthu.
|
|
Katamaṃ iriyāpathasaṅkhātaṃ
kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo
‘evaṃ maṃ jano sambhāvessatī ’ti gamanaṃ saṇṭhapeti, ṭhānaṃ
saṇṭhapeti, nisajjaṃ saṇṭhapeti, sayanaṃ saṇṭhapeti, paṇidhāya
gacchati, paṇidhāya tiṭṭhati, paṇidhāya nisīdati, paṇidhāya
seyyaṃ kappeti, samāhito viya gacchati, samāhito viya tiṭṭhati,
samāhito viya nisīdati, samāhito viya seyyaṃ kappeti,
āpāthakajjhāyīva hoti. Yā evarūpā iriyāpathassa aṭṭhapanā
ṭhapanā saṇṭhapanā bhākuṭitā bhākuṭiyaṃ kuhanā kuhāyanā
kuhitattaṃ; idaṃ2 iriyāpathasaṅkhātaṃ kuhanavatthu.
|
|
Katamaṃ sāmantajappanasaṅkhātaṃ
kuhanavatthu? Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo:
‘evaṃ maṃ jano sambhāvessatī ’ti ariyadhammasannissitaṃ vācaṃ
bhāsati. Yo evarūpaṃ cīvaraṃ dhāreti, so samaṇo mahesakkhoti
bhaṇati. Yo evarūpaṃ pattaṃ dhāreti, lohathālakaṃ dhāreti,
dhammakarakaṃ dhāreti, parissāvanaṃ dhāreti, kuñcikaṃ dhāreti,
upāhanaṃ dhāreti, kāyabandhanaṃ dhāreti, āyogaṃ dhāreti, so
samaṇo mahesakkhoti bhaṇati. Yassa evarūpo upajjhāyo, so samaṇo
mahesakkhoti bhaṇati. Yassa evarūpo ācariyo – samānupajjhāyakā –
samānācariyakā – mittā – sandiṭṭhā – sambhattā – sahāyā, so
samaṇo mahesakkhoti bhaṇati. Yo evarūpe vihāre vasati, so samaṇo
mahesakkhoti bhaṇati. Yo evarūpe aḍḍhayoge vasati – pāsāde
vasati – hammiye vasati – guhāya vasati – leṇe vasati – kuṭiyā
vasati – kūṭāgāre vasati – aṭṭe vasati – māḷe vasati – uddaṇḍe
vasati – upaṭṭhānasālāya vasati – maṇḍape vasati – rukkhamūle
vasati – so samaṇo mahesakkhoti bhaṇati.
|
|
Trang 656:
|
Trang 657: |
Athavā korañjikakorañjiko
bhākuṭikabhākuṭiko kuhakakuhako lapakalapako mukhasambhāvito -
Ayaṃ samaṇo imāsaṃ evarūpānaṃ santānaṃ vihārasamāpattīnaṃ lābhī
’ti tādisaṃ gambhīraṃ gūḷhaṃ nipuṇaṃ paṭicchannaṃ lokuttaraṃ
suññatāpaṭisaññuttaṃ kathaṃ katheti. Yā evarūpā bhākuṭitā
bhākuṭiyaṃ kuhanā kuhāyanā kuhitattaṃ; idaṃ
sāmantajappanasaṅkhātaṃ kuhanavatthu.
|
|
Buddhassa bhagavato imāni tīṇi
kuhanavatthūni pahīnāni samucchinnāni vūpasantāni
paṭippassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni; tasmā
buddho akuhoti - akuhaṃ.
|
|
Gaṇimāgatan ti - Gaṇī
ti gaṇī bhagavā; gaṇācariyoti gaṇī, gaṇassa satthāti gaṇī; gaṇaṃ
pariharatīti gaṇī, gaṇaṃ ovadatīti gaṇī, gaṇaṃ anusāsatīti gaṇī,
visārado gaṇaṃ upasaṅkamatīti gaṇī, gaṇo ’ssa sussūsati sotaṃ
odahati aññācittaṃ upaṭṭhapetīti gaṇī, gaṇaṃ akusalā vuṭṭhāpetvā
kusale patiṭṭhāpetīti gaṇī, bhikkhugaṇassa gaṇī,
bhikkhunīgaṇassa gaṇī, upāsakagaṇassa gaṇī, upāsikāgaṇassa gaṇī,
rājagaṇassa gaṇī, khattiyagaṇassa gaṇī, brāhmaṇagaṇassa gaṇī,
vessagaṇassa gaṇī, suddagaṇassa gaṇī, devagaṇassa gaṇī,
brahmagaṇassa gaṇī, saṅghī, gaṇī, gaṇācariyo. Āgatan ti āgataṃ
upāgataṃ samupāgataṃ sampattaṃ saṅkassanagaran ’ti - akuhaṃ
gaṇimāgataṃ.
|
|
Bahunnamidha baddhānan ti
- Bahunnan ti bahunnaṃ khattiyānaṃ brāhmaṇānaṃ vessānaṃ
suddānaṃ gahaṭṭhānaṃ pabbajitānaṃ devānaṃ manussānaṃ.
Baddhānan ti baddhānaṃ baddhacarānaṃ paricārakānaṃ sissānan
’ti - bahunnamidha baddhānaṃ.
|
|
Atthi pañhena āgaman ti -
pañhena atthikāmha āgatā; pañhaṃ pucchitukāmamha āgatā; pañhaṃ
sotukāmā āgatamhāti; - evampi atthi pañhena āgamaṃ. Athavā
pañhatthikānaṃ pañhaṃ pucchitukāmānaṃ pañhaṃ sotukāmānaṃ
āgamanaṃ abhikkamanaṃ upasaṅkamanaṃ payirupāsanaṃ atthīti; -
evampi atthi pañhena āgamaṃ. Athavā pañhāgamo tuyhaṃ atthi,
tvampi pahū, tvamasi alamattho mayā pucchitaṃ kathetuṃ
vissajjetuṃ; vahassetaṃ bhāranti; - evampi atthi pañhena āgamaṃ.
|
|
Tenāha thero sāriputto:
“Taṃ buddhaṃ asitaṃ tādiṃ
akuhaṃ gaṇimāgataṃ,
bahunnamidha baddhānaṃ
atthi pañhena āgaman ”ti.
|
Vì thế, trưởng lão Sāriputta đã
nói rằng:
“Với
ý định (hỏi) câu hỏi cho số đông đã được gắn bó ở đây, con đã đi
đến gặp Ngài, – đức Phật, bậc không nương tựa, đấng tự tại, vị
không lừa gạt, bậc có đồ chúng, – đã đi đến.”
|
Trang 658:
|
Trang 659:
|
▪
16 - 4
|
▪ 16 - 4
|
Bhikkhuno vijigucchato
bhajato rittamāsanaṃ,
rukkhamūlaṃ susānaṃ vā
pabbatānaṃ guhāsu vā. |
Đối
với vị tỳ khưu đang nhờm gớm (sanh, già, bệnh, chết, v.v...)
đang thân cận chỗ ngồi trống vắng, gốc cây, hoặc mộ địa, hoặc ở
các hang động của những ngọn núi.
|
Vị Tỷ kheo nhàm chán,
Sống an tọa, trống không,
Tại gốc cây, nghĩa địa,
Hay núi rừng hang sâu.
(Kinh
Tập, câu kệ 958) |
Bhikkhuno vijigucchato ti
– Bhikkhuno ti puthujjanakalyāṇakassa vā bhikkhuno,
sekhassa vā bhikkhuno. Vijigucchato ti jātiyā
vijigucchato, jarāya – byādhinā – maraṇena – sokehi – paridevehi
– dukkhehi – domanassehi – upāyāsehi vijigucchato, nerayikena
dukkhena tiracchānayonikena dukkhena pettivisayikena dukkhena
mānusakena dukkhena gabbhokkantimūlakena dukkhena
gabbhaṭṭhitimūlakena dukkhena gabbhavuṭṭhānamūlakena dukkhena
jātassupanibandhakena dukkhena jātassa parādheyyakena dukkhena
attūpakkamena dukkhena parūpakkamena dukkhena dukkhadukkhena
saṅkhāradukkhena vipariṇāmadukkhena cakkhurogena dukkhena
sotarogena dukkhena ghānarogena dukkhena jivhārogena dukkhena
kāyarogena dukkhena sīsarogena dukkhena kaṇṇarogena dukkhena
mukharogena dukkhena dantarogena dukkhena kāsena sāsena pināsena
ḍahena jarena kucchirogena mucchāya pakkhandikāya sūlāya
visūcikāya kuṭṭhena gaṇḍena kilāsena sosena apamārena dadduyā
kaṇḍuyā kacchuyā rakhasāya vitacchikāya lohitena pittena
madhumehena aṃsāya piḷakāya bhagandalena pittasamuṭṭhānena
ābādhena semhasamuṭṭhānena ābādhena vātasamuṭṭhānena ābādhena
sannipātikena ābādhena utupariṇāmajena ābādhena
visamaparihārajena ābādhena opakkamikena ābādhena
kammavipākajena ābādhena sītena uṇhena jighacchāya pipāsāya
uccārena passāvena ḍaṃsamakasavātātapasiriṃsapasamphassena
dukkhena – mātumaraṇena dukkhena pitumaraṇena dukkhena
bhātumaraṇena – bhaginimaraṇena – puttamaraṇena – dhītumaraṇena
– ñātimaraṇena – bhogavyasanena – rogavyasanena – sīlavyasanena
– diṭṭhivyasanena dukkhena vijigucchato aṭṭīyato harāyato
jigucchato ’ti – ‘bhikkhuno vijigucchato.’
|
|
Bhajato rittamāsanan ti –
Āsanaṃ vuccati yattha nisīdati, mañco pīṭhaṃ bhisi taṭṭikā
cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palāsasanthāro. Taṃ āsaṃ
asappāyarūpadassanena rittaṃ vivittaṃ pavivittaṃ;
asappāyasaddasavaṇena rittaṃ vivittaṃ pavivittaṃ; asappāyehi
pañcahi kāmaguṇehi rittaṃ vivittaṃ pavivittaṃ. Taṃ pavivittaṃ
āsanaṃ bhajato sambhajato sevato nisevato saṃsevato paṭisevato
’ti – ‘bhajato rittamāsanaṃ.’
|
|
Rukkhamūlaṃ susānaṃ vā ti
– rukkhamūlaṃ yeva rukkhamūlaṃ; susānaṃ yeva susānan ’ti –
‘rukkhamūlaṃ susānaṃ vā.’
|
|
Trang 660:
|
Trang 661:
|
Pabbatānaṃ guhāsu vā ti -
Pabbatā yeva pabbatā; kandarā yeva kandarā; giriguhā yeva
giriguhā; pabbatantarikāyo vuccanti pabbatapabbhārā ’ti –
‘pabbatānaṃ guhāsu vā.’
|
|
Tenāha thero sāriputto:
“Bhikkhuno vijigucchato
bhajato rittamāsanaṃ,
rukkhamūlaṃ susānaṃ vā
pabbatānaṃ guhāsu vā ”ti.
|
Vì thế, trưởng lão Sāriputta đã
nói rằng:
“Đối
với vị tỳ khưu đang nhờm gớm (sanh, già, bệnh, chết, v.v...)
đang thân cận chỗ ngồi trống vắng, gốc cây, hoặc mộ địa, hoặc ở
các hang động của những ngọn núi.”
|
▪
16 - 5
|
▪ 16 - 5
|
Uccāvacesu sayanesu kuvanto
tattha bheravā,
yehi bhikkhu na vedheyya nigghose sayanāsane.
|
Ở
những chỗ trú ngụ cao thấp, có bao nhiêu sự khiếp đảm ở nơi ấy
mà vị tỳ khưu không nên run sợ ở chỗ nằm ngồi không tiếng động?
|
Tại chỗ cao thấp ấy,
Có bao nhiêu sợ hãi,
Khiến Tỷ kheo không run,
Tại trú xứ vắng lặng?
(Kinh
Tập, câu kệ 959) |
Uccāvacesu sayanesū ti -
Uccāvacesū ti uccāvacesu hīnappaṇītesu chekapāpakesu.
Sayanaṃ vuccati vihāro aḍḍhayogo pāsādo hammiyaṃ guhā ’ti -
‘uccāvacesu sayanesu.’
|
|
Kuvanto tattha bheravā ti
- Kuvanto ti kuvanto kūjanto nadanto saddaṃ karonto.
Athavā kīvanto ti kati kittakā kīvatakā kīvabahukā te
bheravā ti? Sīhā byagghā dīpī acchā taracchā kokā mahisā hatthī
ahī vicchikā satapadī corā vā assu māṇavā vā katakammā vā
akatakammā vā ’ti - ‘kuvanto tattha bheravā.’
|
|
Yehi bhikkhu na vedheyyā
ti - Yehī ti yehi bheravehi; bherave passitvā vā suṇitvā
vā na vedheyya nappavedheyya na sampavedheyya na taseyya na
uttaseyya na parittaseyya na bhāyeyya na santāsaṃ āpajjeyya,
abhīru assa acchambhī anutrāsī apalāyī pahīnabhayabheravo
vigatalomahaṃso vihareyyā ’ti - ‘yehi bhikkhu na vedheyya.’
|
|
Nigghose sayanāsane ti -
appasadde appanigghose vijanavāte manussarāhaseyyake
paṭisallānasāruppe senāsane ’ti - ‘nigghose sayanāsane.’
|
|
Tenāha thero sāriputto:
“Uccāvacesu sayanesu kuvanto tattha bheravā,
yehi bhikkhu na vedheyya nigghose sayanāsane ”ti.
|
Vì thế, trưởng lão Sāriputta đã
nói rằng:
“Ở
những chỗ trú ngụ cao thấp, có bao nhiêu sự khiếp đảm ở nơi ấy
mà vị tỳ khưu không nên run sợ ở chỗ nằm ngồi không tiếng động?”
|
Trang 662:
|
Trang 663:
|
▪
16 - 6
|
▪ 16 - 6
|
Kati parissayā loke
gacchato agataṃ disaṃ,
ye bhikkhu abhisambhave
pantamhi sayanāsane. |
Đối
với vị đang đi đến khu vực chưa từng đi đến, có bao nhiêu hiểm
họa ở thế gian mà vị tỳ khưu cần khắc phục ở các chỗ nằm ngồi xa
vắng?
|
Bao nguy hiểm ở đời,
Tỷ Kheo cần chinh phục,
Trong hướng đi bất tử,
Tại trú xứ xa vắng?
(Kinh
Tập, câu kệ 960) |
Kati parissayā loke ti -
Katī ti kati kittakā kīvatakā kīvabahukā te parissayāti?
Dve parissayā: pākaṭaparissayā ca paṭicchannaparissayā ca.
|
|
Katame pākaṭaparissayā? Sīhā
byagghā dīpī acchā taracchā kokā mahisā hatthī ahī vicchikā
satapadī corā vā assu mānavā vā katakammā vā akatakammā [PTS
Page 468] [\q 468/] vā, cakkhurogo sotarogo ghānarogo jivhārogo
kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo kāso sāso pināso
ḍaho jaro kucchirogo mucchā pakkhandikā sūlā visūcikā kuṭṭhaṃ
gaṇḍo kilāso soso apamāro daddu kaṇḍu kacchu rakhasā vitacchikā
lohitapittaṃ madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā
ābādhā –nt– sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo
ḍaṃsamakasa-vātātapa-siriṃsapasamphassā. Ime vuccanti
pākaṭaparissayā.
|
|
Katame paṭicchannaparissayā?
Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ kāmachandanīvaraṇaṃ
byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ
vicikicchānīvaraṇaṃ, rāgo doso moho kodho upanāho makkho paḷāso
issā macchariyaṃ māyā sāṭheyyaṃ thambho sārambho māno atimāno
mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe
pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā. Ime vuccanti
paṭicchannaparissayā.
|
|
Parissayā ti - Kenaṭṭhena
parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti
parissayā, tatrāsayāti parissayā.
|
|
Kathaṃ parisahantīti parissayā?
Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti
ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantīti
parissayā.
|
|
Kathaṃ parihānāya saṃvattantīti
parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya
parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ?
Sammāpaṭipadāya anulomapaṭipadāya appaccanīkapaṭipadāya
anvatthapaṭipadāya dhammānudhammapaṭipadāya sīlesu
paripūrakāritāya indriyesu guttadvāratāya bhojanesu mattaññutāya
jāgariyānuyogassa satisampajaññassa, catunnaṃ satipaṭṭhānānaṃ
bhāvanānuyogassa, catunnaṃ sammappadhānānaṃ - catunnaṃ
iddhipādānaṃ - pañcannaṃ indriyānaṃ - pañcannaṃ balānaṃ -
sattannaṃ bojjhaṅgānaṃ - ariyassa aṭṭhaṅgikassa maggassa
bhāvanānuyogassa. Imesaṃ kusalānaṃ dhammānaṃ antarāyāya
parihānāya saṃvattanti. Evaṃ parihānāya saṃvattantīti parissayā.
|
|
Trang 664:
|
Trang 665:
|
Kathaṃ tatrāsayāti parissayā?
Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā.
Yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti,
vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti,
evamevaṃ tatthete pāpakā akusalā dhammā uppajjanti
attabhāvasannissayāti. Evampi tatrāsayāti parissayā.
|
|
Vuttaṃ hetaṃ bhagavatā:
“Sāntevāsiko bhikkhave bhikkhu sācariyako dukkhaṃ na phāsu
viharati. Kathañca bhikkhave bhikkhu sāntevāsiko sācariyako
dukkhaṃ na phāsu viharati?
|
|
Idha bhikkhave bhikkhuno cakkhunā
rūpaṃ disvā uppajjanti pāpakā akusalā dhammā sarasaṅkappā
saññojanīyā, tyāssa anto vasanti, anvāssa vasanti pāpakā akusalā
dhammāti, tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti,
samudācaranti naṃ pāpakā akusalā dhammāti, tasmā sācariyakoti
vuccati. Puna ca paraṃ bhikkhave bhikkhuno sotena saddaṃ sutvā –
ghānena gandhaṃ ghāyitvā – jivhāya rasaṃ sāyitvā – kāyena
phoṭṭhabbaṃ phusitvā – manasā dhammaṃ viññāya uppajjanti pāpakā
akusalā dhammā sarasaṅkappā saññojaniyā tyāssa anto vasanti
anvāssa vasanti pāpakā akusalā dhammāti, tasmā sāntevāsikoti
vuccati. Te naṃ samudācaranti, samudācaranti naṃ pāpakā akusalā
dhammāti, tasmā sācariyakoti vuccati. Evaṃ kho bhikkhave bhikkhu
sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī”ti. Evampi
tatrāsayāti parissayā.
|
|
Vuttaṃ hetaṃ bhagavatā:
“Tayo’me bhikkhave antarā malā antarā amittā antarā sapattā
antarā vadhakā antarā paccatthikā. Katame tayo? Lobho bhikkhave
antarā malaṃ antarā amitto antarā sapatto antarā vadhako antarā
paccatthiko. Doso bhikkhave –pe– Moho bhikkhave antarā malaṃ6
antarā amitto antarā sapatto antarā vadhako antarā paccatthiko.
Ime kho bhikkhave, tayo antarā malā antarā amittā antarā sapattā
antarā vadhakā antarā paccatthikā ”ti.
|
|
1. Anatthajanano lobho lobho
cittappakopano,
bhayamantarato jātaṃ taṃ jano nāvabujjhati.
|
1.
Tham là sự sanh ra điều tai hại, tham
là sự kích động của tâm. Người đời không thấu hiểu sự nguy hiểm
ấy đã được sanh ra từ bên trong. |
Trang 666:
|
Trang 667:
|
2. Luddho atthaṃ na jānāti
luddho dhammaṃ na passati,
andhantamaṃ tadā hoti yaṃ lobho sahate naraṃ.
|
2.
Người bị khởi tham không biết được sự tấn hóa, người bị khởi
tham không nhìn thấy lý lẽ.
Tham
ngự trị người nào, lúc ấy người bị mù quáng tối tăm.
|
3. Anatthajanano doso doso
cittappakopano,
bhayamantarato jātaṃ taṃ jano nāvabujjhati.
|
3. Sân
là sự sanh ra điều tai hại, sân là sự dao động của tâm.
Người
đời không thấu hiểu sự nguy hiểm ấy đã được sanh ra từ bên trong.
|
4. Kuddho atthaṃ na jānāti
kuddho dhammaṃ na passati,
andhantamaṃ tadā hoti yaṃ kodho sahate naraṃ.
|
4.
Người bị nóng giận không biết được sự tấn hóa, người bị nóng
giận không nhìn thấy lý lẽ.
Sự
nóng giận ngự trị người nào, lúc ấy người bị mù quáng tối tăm.
|
5. Anatthajanano moho moho
cittappakopano,
bhayamantarato jātaṃ taṃ jano nāvabujjhati.
|
5. Si
là sự sanh ra điều tai hại, si là sự dao động của tâm.
Người
đời không thấu hiểu sự nguy hiểm ấy đã được sanh ra từ bên trong.
|
6. Mūḷho atthaṃ na jānāti
mūḷho dhammaṃ na passati,
andhantamaṃ tadā hoti yaṃ moho sahate naran ”ti.
Evampi tatrāsayāti parissayā.
|
6.
Người bị si mê không biết được sự tấn hóa, người bị si mê không
nhìn thấy lý lẽ.
Si ngự
trị người nào, lúc ấy người bị mù quáng tối tăm.
Các hiểm họa
là vì ‘nơi ấy là chỗ trú’ còn là như vậy.
|
Vuttaṃ hetaṃ bhagavatā:
“Tayo kho mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā
uppajjanti ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho
kho mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati
ahitāya dukkhāya aphāsuvihārāya. Doso kho mahārāja –pe– Moho kho
mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati
ahitāya dukkhāya aphāsuvihārāya. Ime kho mahārāja, tayo
purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti ahitāya
dukkhāya aphāsuvihārāyā ”ti.
|
|
7. “Lobho doso ca moho ca
purisaṃ pāpacetasaṃ,
hiṃsanti attasambhūtā tacasāraṃ ’va samphalan ”ti.
Evampi tatrāsayāti parissayā.
|
7. “Tham
sân và si, hiện hữu ở bản thân, hãm hại người có tâm ý xấu xa,
tựa như việc kết trái hãm hại cây tre.”
Các hiểm họa là vì ‘nơi ấy là chỗ
trú’ còn là như vậy.
|
Vuttaṃ hetaṃ bhagavatā:
8. “Rāgo ca doso ca itonidānā
aratī ratī lomahaṃsā itojā,
ito samuṭṭhāya manovitakkā
kumārakā dhaṅkamivossajantī ”ti.
Evampi tatrāsayāti parissayā.
|
Bởi vì, điều này đã được đức Thế
Tôn nói đến:
8. “Luyến
ái, sân hận, và si mê có căn nguyên từ nơi (bản ngã) này.
Ghét,
thương, sự rởn lông sanh lên từ nơi (bản ngã) này.
Sự suy
tầm của tâm có nguồn sanh khởi từ nơi (bản ngã) này,
tựa
như những bé trai buông lơi con quạ (bị cột chân bởi sợi chỉ
dài).”
Các hiểm họa là vì ‘nơi ấy là chỗ
trú’ còn là như vậy.
|
Loke ti manussaloke –pe–
āyatanaloke ’ti – ‘kati parissayā loke?’
|
|
Trang 668:
|
Trang 669:
|
Gacchato agataṃ disan ti -
‘Agatā disā’ vuccati amataṃ nibbānaṃ, yo so sabbasaṅkhārasamatho
sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ.
Agatapubbā sā disā, na sā disā gatapubbā iminā dīghena addhunā.
|
|
9. “Samatittikaṃ anavasesakaṃ
telapattaṃ yathā parihareyya,
evaṃ sacittamanurakkhe
patthayāno disaṃ agatapubban ”ti.
Agatapubbaṃ disaṃ vajato gacchato abhikkamato ’ti – ‘gacchato
agataṃ disaṃ.’
|
9. “Giống
như người mang đi cái bát dầu được chứa đầy ngang tới miệng,
người
đang ước nguyện khu vực trước đây chưa đi đến (Niết Bàn) nên hộ
trì tâm của mình như vậy.”
Đối với vị đang tiến đến, đang đi
đến, đang tiến về khu vực trước đây chưa đi đến; – ‘đối với vị
đang đi đến khu vực chưa từng đi đến’ là như thế.
|
Ye bhikkhu abhisambhave ti
- Ye ti ye parissaye abhisambhaveyya abhibhaveyya
ajjhotthareyya pariyādiyeyya maddeyyā ’ti – ‘ye bhikkhu
abhisambhave.’
|
|
Pantamhi sayanāsane ti –
Ante pante pariyante selante vā vanante vā nadante vā udakante
vā yattha na kasīyati na vapīyati, vanantaṃ atikkamitvā
manussānaṃ anupacāre senāsane ’ti – ‘pantamhi sayanāsane.’
|
|
Tenāha thero sāriputto:
“Kati parissayā loke
gacchato agataṃ disaṃ,
ye bhikkhu abhisambhave
pantamhi sayanāsane ”ti.
|
Vì thế, trưởng lão Sāriputta đã
nói rằng:
“Đối
với vị đang đi đến khu vực chưa từng đi đến, có bao nhiêu hiểm
họa ở thế gian mà vị tỳ khưu cần khắc phục ở các chỗ nằm ngồi xa
vắng?”
|
▪
16 - 7
|
▪ 16 - 7
|
Kyāssa byappathayo assu
kyāssassu idha gocarā,
kāni sīlabbatān’ assu
pahitattassa bhikkhuno.
|
Đối với vị này, cách thức nói năng
nên là như thế nào? Đối với vị này, hành xứ ở đây nên là như thế
nào? Đối với vị tỳ khưu có bản tánh cương quyết, giới và phận sự
(của vị này) nên là như thế nào?
|
Ngôn ngữ và hành xứ
Của vị ấy là gì?
Có bao nhiêu giới cấm,
Tỷ Kheo cần tinh tấn?
(Kinh
Tập, câu kệ 961) |
Kyāssa byappathayo assū ti
– Kīdisena byappathena samannāgato assa, kiṃsaṇṭhitena
kiṃpakārena kiṃpaṭibhāgenāti vacīpārisuddhiṃ pucchati. Katamā
vacīpārisuddhi? Idha bhikkhu musāvādaṃ pahāya musāvādā
paṭivirato hoti, saccavādī saccasandho theto paccayiko
avisaṃvādako lokassa. Pisunaṃ vācaṃ pahāya pisunāya vācāya
paṭivirato hoti, ito sutvā na amutra akkhātā imesaṃ bhedāya,
amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya; iti bhinnānaṃ
vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato
samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ
pahāya pharusāya vācāya paṭivirato hoti, yā sā vācā nelā
kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā
bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ
pahāya samphappalāpā paṭivirato hoti, –
|
|
Trang 670:
|
Trang 671:
|
– kālavādī bhūtavādī
atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti
kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Catūhi
vacīsucaritehi samannāgato catudosāpagataṃ vācaṃ bhāsati.
Battiṃsāya tiracchānakathāya ārato assa virato paṭivirato
nikkhanto nissaṭo vippamutto visaññutto vimariyādīkatena cetasā
viharati. Dasa kathāvatthūni katheti. Seyyathīdaṃ:
appicchakathaṃ santuṭṭhikathaṃ pavivekakathaṃ asaṃsaggakathaṃ
viriyārambhakathaṃ sīlakathaṃ samādhikathaṃ paññākathaṃ
vimuttikathaṃ vimuttiñāṇadassanakathaṃ, satipaṭṭhānakathaṃ
sammappadhānakathaṃ iddhipādakathaṃ indriyakathaṃ balakathaṃ
bojjhaṅgakathaṃ maggakathaṃ phalakathaṃ nibbānakathaṃ katheti.
Vācāya yato yatto paṭiyatto gutto gopito rakkhito saṃvuto. Ayaṃ
vacīpārisuddhi. Edisāya vacīpārisuddhiyā samannāgato assā ’ti –
‘kyāssa byappathayo assu.’
|
|
Kyāssassu idha
gocarā ti - Kīdisena gocarena samannāgato assa,
kiṃsaṇṭhitena kiṃpakārena kiṃpaṭibhāgenāti gocaraṃ pucchati.
Atthi gocaro, atthi agocaro.
|
|
Katamo agocaro?
Idhekacco vesiyagocaro vā hoti, vidhavāgocaro vā hoti,
thullakumārīgocaro vā hoti, paṇḍakagocaro vā hoti,
bhikkhunīgocaro vā hoti, pānāgāragocaro vā hoti, saṃsaṭṭho
viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi
ananulomikena saṃsaggena. Yāni vā pana tāni kulāni assaddhāni
appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni
ahitakāmāni aphāsukāmāni ayogakkhemakāmāni bhikkhūnaṃ
bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati
bhajati payirupāsati. Ayaṃ vuccati agocaro.
|
|
Athavā antaragharaṃ
paviṭṭho vīthiṃ paṭipanno asaṃvuto gacchati: hatthiṃ olokento
assaṃ olokento rathaṃ olokento pattiṃ olokento itthiyo olokento
purise olokento kumārikāyo olokento kumārake olokento
antarāpaṇaṃ olokento gharamukhāni olokento uddhaṃ olokento adho
olokento disāvidisaṃ pekkhamāno gacchati. Ayampi vuccati
agocaro.
|
|
Trang 672: |
Trang 673: |
Athavā cakkhunā rūpaṃ
disvā nimittaggāhī hoti anubyañjanaggāhī yatvādhikaraṇamenaṃ
―pe― manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā
akusalā dhammā anvāssaveyyuṃ; tassa asaṃvarāya paṭipajjati, na
rakkhati manindriyaṃ, manindriye asaṃvaraṃ āpajjati. Ayampi
vuccati agocaro.
|
|
Yathā vā paneke
bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni bhuñjitvā te
evarūpaṃ visūkadassanaṃ anuyuttā viharanti. Seyyathīdaṃ naccaṃ
gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ
sobhanagaraṃ caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ
mahisayuddhaṃ usabhayuddhaṃ goyuddhaṃ ajayuddhaṃ meṇḍayuddhaṃ
kukkuṭayuddhaṃ vaṭṭayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ
nibbuddhaṃ uyyodhikaṃ balaggaṃ senābyūhaṃ aṇīkadassanaṃ iti vā.
Iti evarūpaṃ visūkadassanaṃ anuyutto hoti. Ayampi vuccati
agocaro. Pañcapi kāmaguṇā agocarā.
|
|
Vuttaṃ hetaṃ
bhagavatā:
“Mā bhikkhave agocare caratha paravisaye. Agocare bhikkhave
carataṃ paravisaye lacchati māro otāraṃ, lacchati māro
ārammaṇaṃ. Ko ca bhikkhave bhikkhuno agocaro paravisayo? Yadidaṃ
pañca kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā
manāpā piyarūpā kāmūpasaṃhitā rajanīyā; sotaviññeyyā saddā –
ghānaviññeyyā gandhā – jivhāviññeyyā rasā – kāyaviññeyyā
phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā.
Ayaṃ vuccati bhikkhave bhikkhuno agocaro paravisayo.” Ayampi
vuccati agocaro.
|
|
Katamo gocaro? Idhekacco na vesiyagocaro vā hoti, na
vidhavāgocaro vā hoti, na thullakumārīgocaro vā hoti, na
paṇḍakagocaro vā hoti, na bhikkhunīgocaro vā hoti, na
pānāgāragocaro vā hoti, asaṃsaṭṭho viharati rājūhi
rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena
saṃsaggena. Yāni vā pana tāni kulāni saddhāni pasannāni
opānabhūtāni kāsāvapajjotāni isivātapaṭivātāni atthakāmāni
hitakāmāni phāsukāmāni yogakkhemakāmāni bhikkhūnaṃ bhikkhūnīnaṃ
upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati
payirupāsati. Ayaṃ vuccati gocaro.
|
|
Trang 674: |
Trang 675: |
Athavā bhikkhu antaragharaṃ paviṭṭho vīthiṃ paṭipanno saṃvuto
gacchati: na hatthiṃ olokento na assaṃ olokento na rathaṃ
olokento na pattiṃ olokento –pe– na disāvidisaṃ vipekkhamāno
gacchati, ayampi vuccati gocaro. Athavā bhikkhu cakkhunā rūpaṃ
disvā na nimittaggāhī hoti –pe– manindriye saṃvaraṃ āpajjati;
ayampi vuccati gocaro. Yathā vā paneke bhonto samaṇabrāhmaṇā
saddhādeyyāni bhojanāni bhuñjitvā te evarūpaṃ visūkadassanaṃ
anuyuttā viharanti. Seyyathīdaṃ? Naccaṃ gītaṃ vāditaṃ –pe–
aṇīkadassanaṃ iti vā; iti evarūpā visūkadassanā paṭivirato hoti.
Ayampi vuccati gocaro. Cattāropi satipaṭṭhānā gocaro.
|
|
Vuttaṃ hetaṃ bhagavatā:
“Gocare bhikkhave caratha sake pettike visaye. Gocare bhikkhave
carataṃ sake pettike visaye na lacchati māro otāraṃ, na lacchati
māro ārammaṇaṃ. Ko ca bhikkhave bhikkhuno gocaro sako pettiko
visayo? Yadidaṃ cattāro satipaṭṭhānā. Katame cattāro? Idha
bhikkhave bhikkhu kāye kāyānupassī viharati, vedanāsu –pe– citte
–pe– dhammesu dhammānupassī viharati ātāpī sampajāno satimā
vineyya loke abhijjhā domanassaṃ. Ayaṃ vuccati bhikkhave
bhikkhuno gocaro sako pettiko visayo. Ayampi vuccati gocaro.
Edisena gocarena samannāgato assā ’ti - ‘kyāssassu idha gocarā.’
|
|
Kāni sīlabbatānassū
ti - Kīdisena sīlabbatena samannāgato assa, kiṃsaṇṭhitena
kiṃpakārena kiṃpaṭibhagenāti sīlabbatapārisuddhiṃ pucchati.
Katamā sīlabbatapārisuddhi? Atthi sīlañceva vatañca, atthi vataṃ
na sīlaṃ. Katamaṃ sīlañceva vatañca? Idha bhikkhu sīlavā hoti
pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu
vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu, yo tattha
saññamo saṃvaro avītikkamo, idaṃ sīlaṃ. Yaṃ samādānaṃ, taṃ
vataṃ. saṃvaraṭṭhena sīlaṃ, samādānaṭṭhena vataṃ. Idaṃ vuccati
sīlaṃ ceva vataṃ ca. Katamaṃ vataṃ na sīlaṃ? Aṭṭhadhutaṅgāni:
āraññikaṅgaṃ piṇḍapātikaṅgaṃ paṃsukūlikaṅgaṃ tecīvarikaṅgaṃ
sapadānacārikaṅgaṃ khalupacchābhattikaṅgaṃ nesajjikaṅgaṃ
yathāsanthatikaṅgaṃ, idaṃ vuccati vataṃ na sīlaṃ.
Viriyasamādānampi vuccati vataṃ na sīlaṃ. “Kāmaṃ taco ca nahāru
ca aṭṭhi ca avasissatu upasussatu sarīre maṃsalohitaṃ, yaṃ taṃ
purisathāmena purisabalena purisaviriyena purisaparakkamena
pattabbaṃ, na taṃ apāpuṇitvā viriyassa santhānaṃ bhavissatī ”ti
cittaṃ paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati
vataṃ na sīlaṃ.
|
|
Trang 676: |
Trang 677: |
1. “Nāsissaṃ na
pivissāmi vihārato na nikkhame,
napi passaṃ nipātessaṃ taṇhāsalle anūhate ”ti.
|
|
Cittaṃ paggaṇhāti
padahati, evarūpampi viriyasamādānaṃ vuccati vataṃ na sīlaṃ. ‘Na
tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi, yāva me na anupādāya āsavehi
cittaṃ vimuccissatī ’ti cittaṃ paggaṇhāti padahati. Evarūpampi
viriyasamādānaṃ vuccati vataṃ na sīlaṃ. ‘Na tāvāhaṃ imamhā āsanā
vuṭṭhahissāmi, caṅkamā orohissāmi, vihārā nikkhamissāmi,
aḍḍhayogā nikkhamissāmi, pāsādā nikkhamissāmi, hammiyā
nikkhamissāmi, guhāya nikkhamissāmi, leṇā nikkhamissāmi, kuṭiyā
nikkhamissāmi, kūṭāgārā nikkhamissāmi, aṭṭā nikkhamissāmi, māḷā
nikkhamissāmi, uddaṇḍā nikkhamissāmi, upaṭṭhānasālāya
nikkhamissāmi, maṇḍapā nikkhamissāmi, rukkhamūlā nikkhamissāmi
yāva me na anupādāya āsavehi cittaṃ vimuccissatī ’ti cittaṃ
paggaṇhāti padahati. Evarūpaṃ viriyasamādānaṃ vuccati vataṃ na
sīlaṃ. ‘Imasmiṃ yeva pubbaṇhasamayaṃ ariyadhammaṃ āharissāmi
samāharissāmi adhigacchissāmi phassayissāmi sacchikarissāmī ’ti
cittaṃ paggaṇhāti padahati. Evarūpampi viriyasamādānaṃ vuccati
vataṃ na sīlaṃ. ‘Imasmiññeva majjhantikasamayaṃ - sāyanhasamayaṃ
- purebhattaṃ pacchābhattaṃ - purimayāmaṃ - majjhimayāmaṃ -
pacchimayāmaṃ - kāḷe - juṇhe – vasse - hemante - gimhe - purime
vayokhandhe - majjhime vayokhandhe - pacchime vayokhandhe
ariyadhammaṃ āharissāmi samāharissāmi adhigacchissāmi
sacchikarissāmi phassayissāmī ’ti cittaṃ paggaṇhāti padahati.
Evarūpampi viriyasamādānaṃ vuccati vataṃ na sīlaṃ.
|
|
Ayaṃ
sīlabbatapārisuddhi; edisāya sīlabbatapārisuddhiyā samannāgato
assā ’ti - kāni sīlabbatānassu. |
|
Pahitattassa
bhikkhuno ti - Pahitattassā ti āraddhaviriyassa thāmavato
daḷhaparakkamassa anikkhittachandassa anikkhittadhurassa
kusalesu dhammesu. Athavā pesitattassa, yassatthāya pesito
attatthe ca ñāye ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca. Sabbe
saṅkhārā aniccāti pesitattassa; sabbe saṅkhārā dukkhāti
pesitattassa; sabbe dhammā anattāti pesitattassa; avijjāpaccayā
saṅkhārāti pesitattassa; –pe– jātipaccayā jarāmaraṇanti
pesitattassa; avijjānirodhā saṅkhāranirodhoti pesitattassa –pe–
jātinirodhā jarāmaraṇanirodhoti pesitattassa; idaṃ dukkhanti
pesitattassa –pe– ayaṃ dukkhanirodhagāminī paṭipadāti
pesitattassa; ime āsavāti pesitattassa –pe– ayaṃ
āsavanirodhagāminī paṭipadāti pesitattassa; ime dhammā
abhiññeyyāti pesitattassa –pe– ime dhammā sacchikātabbāti
pesitattassa; channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca
assādañca ādīnavañca nissaraṇañca pesitattassa; –
|
|
Trang 678: |
Trang 679: |
– pañcannaṃ
upādānakkhandhānaṃ - catuṇṇaṃ mahābhūtānaṃ samudayañca
atthaṅgamañca assādañca ādīnavañca nissaraṇañca pesitattassa;
yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti
pesitattassa. Bhikkhuno ti puthujjanakalyāṇakassa vā bhikkhuno
sekhassa vā bhikkhuno ’ti - ‘pahitattassa bhikkhuno.’
|
|
Tenāha thero sāriputto:
“Kyāssa byappathayo assu kyāssassu idha gocarā,
kāni sīlabbatānassu pahitattassa bhikkhuno ”ti.
|
Vì thế, trưởng lão Sāriputta đã
nói rằng:
“Đối
với vị này, cách thức nói năng nên là như thế nào? Đối với vị
này, hành xứ ở đây nên là như thế nào? Đối với vị tỳ khưu có bản
tánh cương quyết, giới và phận sự (của vị này) nên là như thế
nào?” |
▪
16 - 8
|
▪ 16 - 8
|
Kaṃ so sikkhaṃ samādāya,
ekodi nipako sato,
kammāro rajatasseva,
niddhame malamattano.
|
Vị ấy,
sau khi thọ trì việc học tập gì,
mới có
sự chuyên nhất (của tâm), chín chắn, có niệm,
có thể
loại bỏ bụi bặm (ô nhiễm) của bản thân,
ví như
người thợ kim hoàn có thể loại bỏ cáu bẩn của bạc?”
|
962. Chấp nhận học tập gì,
Vị Tỷ Kheo nhất tâm,
Thông minh, giữ chánh niệm,
Tẩy sạch các cấu uế,
Trên tự ngã của mình,
Như thợ lọc vàng bạc?
(Kinh
Tập, câu kệ 962) |
Kaṃ so sikkhaṃ samādāyā ti
– Kaṃ so sikkhaṃ ādāya samādāya ādiyitvā samādiyitvā gaṇhitvā
parāmasitvā abhinivisitvā ’ti – kaṃ so sikkhaṃ samādāya.
|
|
Ekodi nipako sato ti –
Ekodī ti ekaggacitto avikkhittacitto avisāhaṭamānaso,
samatho samādhindriyaṃ samādhibalaṃ ―pe―
sammāsamādhi. Nipako ti nipako paṇḍito paññavā buddhimā
ñāṇī vibhāvī medhāvī. Sato ti catuhi kāraṇehi sato: kāye
kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu – citte –
dhammesu dhammānupassanā-satipaṭṭhānaṃ bhāvento sato; so vuccati
sato ’ti – sato.
|
|
Kaṃ so sikkhaṃ samādāyā ti
– adhisīlasikkhaṃ pucchati. Ekodī ti adhicittasikkhaṃ
pucchati. Nipako ti adhipaññāsikkhaṃ pucchati. Sato
ti pārisuddhiṃ pucchatī ’ti – kaṃ so sikkhaṃ samādāya ekodi
nipako sato.
|
|
Kammāro rajatasseva niddhame
malamattano ti – Kammāro vuccati suvaṇṇakāro; rajataṃ
vuccati jātarūpaṃ. Yathā suvaṇṇakāro jātarūpassa oḷārikampi
malaṃ dhamati sandhamati niddhamati; majjhimakampi malaṃ dhamati
sandhamati niddhamati; sukhumakampi malaṃ dhamati sandhamati
niddhamati; evamevaṃ bhikkhu attano oḷārikepi kilese dhamati
sandhamati niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ
gameti; majjhimakepi kilese – sukhumakepi kilese dhamati
sandhamati niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ
gameti.
|
|
Trang 680: |
Trang 681: |
Athavā bhikkhu attano rāgamalaṃ
dosamalaṃ mohamalaṃ mānamalaṃ diṭṭhimalaṃ kilesamalaṃ
duccaritamalaṃ andhakaraṇaṃ acakkhukaraṇaṃ aññāṇakaraṇaṃ
paññānirodhikaṃ vighātapakkhikaṃ anibbānasaṃvattanikaṃ dhamati
sandhamati niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ
gameti.
|
|
Athavā sammādiṭṭhiyā
micchādiṭṭhiṃ dhamati sandhamati niddhamati pajahati vinodeti
byantīkaroti anabhāvaṃ gameti; sammāsaṅkappena micchāsaṅkappaṃ –
sammāvācāya micchāvācaṃ – sammākammantena micchākammantaṃ –
sammā-ājīvena micchā-ājīvaṃ – sammāvāyāmena micchāvāyāmaṃ –
sammāsatiyā micchāsatiṃ – sammāsamādhinā micchāsamādhiṃ –
sammāñāṇena micchāñāṇaṃ – sammāvimuttiyā micchāvimuttiṃ dhamati
sandhamati niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ
gameti.
|
|
Athavā ariyena aṭṭhaṅgikena
maggena sabbe kilese sabbe duccarite sabbe darathe sabbe
pariḷāhe sabbe santāpe sabbākusalābhisaṅkhāre dhamati sandhamati
niddhamati pajahati vinodeti byantīkaroti anabhāvaṃ gametī ’ti –
kammāro rajatasseva niddhame malamattano.
|
|
Tenāha thero sāriputto:
“Kaṃ so sikkhaṃ samādāya,
ekodi nipako sato,
kammāro rajatasseva,
niddhame malamattano ”ti.
|
Vì thế, trưởng lão Sāriputta đã
nói rằng:
“Vị
ấy, sau khi thọ trì việc học tập gì,
mới có
sự chuyên nhất (của tâm), chín chắn, có niệm,
có thể
loại bỏ bụi bặm (ô nhiễm) của bản thân,
ví như
người thợ kim hoàn có thể loại bỏ cáu bẩn của bạc?”
|
▪
16 - 9
|
▪ 16 - 9
|
Vijigucchamānassa yadidaṃ
phāsu
(Sāriputtāti bhagavā)
rittāsanaṃ sayanaṃ sevato ve,
sambodhikāmassa yathānudhammaṃ
taṃ te pavakkhāmi yathā pajānaṃ. |
(Đức Phật nói: “Này
Sāriputta,)
Ta sẽ
tuyên thuyết cho ngươi về điều ấy theo như Ta nhận biết, tức là
sự thoải mái (an trú) dành cho vị nhờm gớm (sanh, già, bệnh,
chết, v.v...), cho vị thật sự đang thân cận chỗ ngồi nằm trống
vắng, có sự mong muốn quả vị giác ngộ thuận theo Giáo Pháp.”
|
963. Này Sàriputta,
Thế Tôn bèn trả lời:
Với người biết nhàm chán,
Có gì là khoan khoái!
Khi sử dụng sàng tọa,
Tại chỗ tịnh trống không,
Với ai muốn giác ngộ,
Sống đúng với tùy pháp,
Ta sẽ nói người ấy,
Như Ta đã quán tri.
(Kinh
Tập, câu kệ 963) |
Vijigucchamānassa yadidaṃ
phāsū ti – Vijigucchamānassā ti jātiyā
vijigucchamānassa, jarāya – byādhinā – maraṇena – sokehi –
paridevehi –dukkhehi – domanassehi – upāyāsehi ―pe―
diṭṭhivyasanena dukkhena vijigucchamānassa aṭṭīyamānassa
harāyamānassā ’ti – vijigucchamānassa. Yadidaṃ phāsū ti
yaṃ phāsu phāsuvihāraṃ taṃ kathayissāmi. Katamo phāsuvihāro?
Sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā
anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā
indriyesu guttadvāratā bhojanesu mattaññutā jāgariyānuyogo
satisampajaññaṃ cattāro satipaṭṭhānā cattāro sammappadhānā
cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā
ariyo aṭṭhaṅgiko maggo nibbānañca nibbānagāminī ca paṭipadā;
ayaṃ phāsuvihāro ’ti – vijigucchamānassa yadidaṃ phāsu.
|
|
Trang 682:
|
Trang 683: |
Sāriputtā ti – bhagavā taṃ
theraṃ nāmenālapati. Bhagavā ti gāravādhivacanaṃ. Api ca,
bhaggarāgoti bhagavā, bhaggadosoti bhagavā, bhaggamohoti
bhagavā, bhaggamānoti bhagavā, bhaggadiṭṭhīti bhagavā,
bhaggakaṇṭakoti bhagavā, bhaggakilesoti bhagavā, bhaji vibhaji
paṭivibhaji dhammaratananti bhagavā, bhavānaṃ antakaroti
bhagavā, bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti
bhagavā, bhaji vā bhagavā araññe vanapatthāni pantāni senāsanāni
appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni
paṭisallānasāruppānīti bhagavā, bhāgī vā bhagavā
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti
bhagavā, bhāgī vā bhagavā attharasassa dhammarasassa
vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā.
Bhāgī vā bhagavā catunnaṃ jhānānaṃ catunnaṃ appamaññānaṃ
catunnaṃ arūpasamāpattīnanti bhagavā, bhāgī vā bhagavā aṭṭhannaṃ
vimokkhānaṃ aṭṭhannaṃ abhibhāyatanānaṃ navannaṃ
anupubbavihārasamāpattīnanti bhagavā, bhāgī vā bhagavā dasannaṃ
saññābhāvanānaṃ dasannaṃ kasiṇasamāpattīnaṃ,
ānāpānasatisamādhissa asubhasamāpattiyāti bhagavā, bhāgī vā
bhagavā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ
catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ
sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassāti
bhagavā, bhāgī vā bhagavā dasannaṃ tathāgatabalānaṃ catunnaṃ
vesārajjānaṃ catunnaṃ paṭisambhidānaṃ channaṃ abhiññānaṃ channaṃ
buddhadhammānanti bhagavā; bhagavāti netaṃ nāmaṃ mātarā kataṃ,
na pitarā kataṃ, na bhātarā kataṃ, na bhaginiyā kataṃ, na
mittāmaccehi kataṃ, na ñātisālohitehi kataṃ, na samaṇabrāhmaṇehi
kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ buddhānaṃ
bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā
sacchikā paññatti yadidaṃ bhagavā ’ti – sāriputtāti bhagavā.
|
|
Rittāsanaṃ sayanaṃ sevato ve
ti – Āsanaṃ vuccati yattha nisīdati mañco pīṭhaṃ bhisi taṭṭikā
cammakhaṇḍo tiṇasanthāro paṇṇasanthāro palālasanthāro. Sayanaṃ
vuccati senāsanaṃ: vihāro aḍḍhayogo pāsādo hammiyaṃ guhā. Taṃ
sayanāsanaṃ asappāyarūpadassanena rittaṃ vivittaṃ pavivittaṃ,
asappāyasaddasavaṇena ―pe― asappāyehi pañcahi kāmaguṇehi rittaṃ
vivittaṃ pavivittaṃ; rittaṃ sayanāsanaṃ sevato nisevato
saṃsevato paṭisevato ’ti – rittāsanaṃ sayanaṃ sevato ve.
|
|
Trang 684:
|
Trang 685:
|
Sambodhikāmassa yathānudhamman
ti – Sambodhi vuccati catūsu maggesu ñāṇaṃ paññā
paññindriyaṃ paññābalaṃ –nt– dhammavicayasambojjhaṅgo vīmaṃsā
vipassanā sammādiṭṭhi. Taṃ sambodhiṃ bujjhitukāmassa
anubujjhitukāmassa paṭivijjhitukāmassa sambujjhitukāmassa
adhigantukāmassa phassitukāmassa sacchikātukāmassā ’ti –
sambodhikāmassa. Yathānudhamman ti katame bodhiyā
anudhammā? Sammāpaṭipadā anulomapaṭipadā apaccanīkapaṭipadā
anvatthapaṭipadā dhammānudhammapaṭipadā sīlesu paripūrakāritā
indriyesu guttadvāratā bhojanesu mattaññutā jāgariyānuyogo
satisampajaññaṃ; ime vuccanti bodhiyā anudhammā. Athavā catunnaṃ
maggānaṃ pubbabhāge vipassanā; ime vuccanti bodhiyā anudhammā
’ti – sambodhikāmassa yathānudhammaṃ.
|
|
Taṃ te pavakkhāmi yathā
pajānan ti – Tan ti bodhiyā anudhammaṃ. Pavakkhāmī
ti pavakkhāmi ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi
vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmi. Yathā
pajānan ti yathā pajānaṃ yathā pajānanto ājānanto vijānanto
paṭivijānanto paṭivijjhanto, na itihitihaṃ na itikirāya na
paramparāya na piṭakasampadāya na takkahetu na nayahetu na
ākāraparivitakkena na diṭṭhinijjhānakkhantiyā sāmaṃ sayaṃ
abhiññātaṃ attapaccakkhaṃ dhammaṃ taṃ kathayissāmī ’ti – taṃ te
pavakkhāmi yathā pajānaṃ.
|
|
Tenāha bhagavā:
“Vijigucchamānassa yadidaṃ phāsu
(Sāriputtāti bhagavā)
rittāsanaṃ sayanaṃ sevato ve,
sambodhikāmassa yathānudhammaṃ
taṃ te pavakkhāmi yathā pajānan ”ti.
|
(Đức Phật nói: “Này
Sāriputta,)
Ta sẽ
tuyên thuyết cho ngươi về điều ấy theo như Ta nhận biết, tức là
sự thoải mái (an trú) dành cho vị nhờm gớm (sanh, già, bệnh,
chết, v.v...), cho vị thật sự đang thân cận chỗ ngồi nằm trống
vắng, có sự mong muốn quả vị giác ngộ thuận theo Giáo Pháp.”
|
<Trang Trước> |
<Trang Kế> |